अप + त्वङ्ग् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपतत्वङ्ग
अपतत्वङ्गतुः
अपतत्वङ्गुः
मध्यम
अपतत्वङ्गिथ
अपतत्वङ्गथुः
अपतत्वङ्ग
उत्तम
अपतत्वङ्ग
अपतत्वङ्गिव
अपतत्वङ्गिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपतत्वङ्गे
अपतत्वङ्गाते
अपतत्वङ्गिरे
मध्यम
अपतत्वङ्गिषे
अपतत्वङ्गाथे
अपतत्वङ्गिध्वे
उत्तम
अपतत्वङ्गे
अपतत्वङ्गिवहे
अपतत्वङ्गिमहे
 


सनादि प्रत्ययाः

उपसर्गाः