सम् + घघ् धातुरूपाणि - घघँ हसने - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सङ्घघति / संघघति
सङ्घघतः / संघघतः
सङ्घघन्ति / संघघन्ति
मध्यम
सङ्घघसि / संघघसि
सङ्घघथः / संघघथः
सङ्घघथ / संघघथ
उत्तम
सङ्घघामि / संघघामि
सङ्घघावः / संघघावः
सङ्घघामः / संघघामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्घघ्यते / संघघ्यते
सङ्घघ्येते / संघघ्येते
सङ्घघ्यन्ते / संघघ्यन्ते
मध्यम
सङ्घघ्यसे / संघघ्यसे
सङ्घघ्येथे / संघघ्येथे
सङ्घघ्यध्वे / संघघ्यध्वे
उत्तम
सङ्घघ्ये / संघघ्ये
सङ्घघ्यावहे / संघघ्यावहे
सङ्घघ्यामहे / संघघ्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः