आङ् + घघ् धातुरूपाणि - घघँ हसने - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आघघति
आघघतः
आघघन्ति
मध्यम
आघघसि
आघघथः
आघघथ
उत्तम
आघघामि
आघघावः
आघघामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आघघ्यते
आघघ्येते
आघघ्यन्ते
मध्यम
आघघ्यसे
आघघ्येथे
आघघ्यध्वे
उत्तम
आघघ्ये
आघघ्यावहे
आघघ्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः