उप + घघ् धातुरूपाणि - घघँ हसने - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपघघति
उपघघतः
उपघघन्ति
मध्यम
उपघघसि
उपघघथः
उपघघथ
उत्तम
उपघघामि
उपघघावः
उपघघामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपघघ्यते
उपघघ्येते
उपघघ्यन्ते
मध्यम
उपघघ्यसे
उपघघ्येथे
उपघघ्यध्वे
उत्तम
उपघघ्ये
उपघघ्यावहे
उपघघ्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः