अप + घघ् धातुरूपाणि - घघँ हसने - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपघघति
अपघघतः
अपघघन्ति
मध्यम
अपघघसि
अपघघथः
अपघघथ
उत्तम
अपघघामि
अपघघावः
अपघघामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपघघ्यते
अपघघ्येते
अपघघ्यन्ते
मध्यम
अपघघ्यसे
अपघघ्येथे
अपघघ्यध्वे
उत्तम
अपघघ्ये
अपघघ्यावहे
अपघघ्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः