प्र + घघ् धातुरूपाणि - घघँ हसने - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रघघति
प्रघघतः
प्रघघन्ति
मध्यम
प्रघघसि
प्रघघथः
प्रघघथ
उत्तम
प्रघघामि
प्रघघावः
प्रघघामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रघघ्यते
प्रघघ्येते
प्रघघ्यन्ते
मध्यम
प्रघघ्यसे
प्रघघ्येथे
प्रघघ्यध्वे
उत्तम
प्रघघ्ये
प्रघघ्यावहे
प्रघघ्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः