सम् + ग्रन्थ् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सञ्जग्रन्थे / संजग्रन्थे
सञ्जग्रन्थाते / संजग्रन्थाते
सञ्जग्रन्थिरे / संजग्रन्थिरे
मध्यम
सञ्जग्रन्थिषे / संजग्रन्थिषे
सञ्जग्रन्थाथे / संजग्रन्थाथे
सञ्जग्रन्थिध्वे / संजग्रन्थिध्वे
उत्तम
सञ्जग्रन्थे / संजग्रन्थे
सञ्जग्रन्थिवहे / संजग्रन्थिवहे
सञ्जग्रन्थिमहे / संजग्रन्थिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सञ्जग्रन्थे / संजग्रन्थे
सञ्जग्रन्थाते / संजग्रन्थाते
सञ्जग्रन्थिरे / संजग्रन्थिरे
मध्यम
सञ्जग्रन्थिषे / संजग्रन्थिषे
सञ्जग्रन्थाथे / संजग्रन्थाथे
सञ्जग्रन्थिध्वे / संजग्रन्थिध्वे
उत्तम
सञ्जग्रन्थे / संजग्रन्थे
सञ्जग्रन्थिवहे / संजग्रन्थिवहे
सञ्जग्रन्थिमहे / संजग्रन्थिमहे
 


सनादि प्रत्ययाः

उपसर्गाः