अव + ग्रन्थ् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवजग्रन्थे
अवजग्रन्थाते
अवजग्रन्थिरे
मध्यम
अवजग्रन्थिषे
अवजग्रन्थाथे
अवजग्रन्थिध्वे
उत्तम
अवजग्रन्थे
अवजग्रन्थिवहे
अवजग्रन्थिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवजग्रन्थे
अवजग्रन्थाते
अवजग्रन्थिरे
मध्यम
अवजग्रन्थिषे
अवजग्रन्थाथे
अवजग्रन्थिध्वे
उत्तम
अवजग्रन्थे
अवजग्रन्थिवहे
अवजग्रन्थिमहे
 


सनादि प्रत्ययाः

उपसर्गाः