उप + ग्रन्थ् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपजग्रन्थे
उपजग्रन्थाते
उपजग्रन्थिरे
मध्यम
उपजग्रन्थिषे
उपजग्रन्थाथे
उपजग्रन्थिध्वे
उत्तम
उपजग्रन्थे
उपजग्रन्थिवहे
उपजग्रन्थिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपजग्रन्थे
उपजग्रन्थाते
उपजग्रन्थिरे
मध्यम
उपजग्रन्थिषे
उपजग्रन्थाथे
उपजग्रन्थिध्वे
उत्तम
उपजग्रन्थे
उपजग्रन्थिवहे
उपजग्रन्थिमहे
 


सनादि प्रत्ययाः

उपसर्गाः