प्र + ग्रन्थ् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रजग्रन्थे
प्रजग्रन्थाते
प्रजग्रन्थिरे
मध्यम
प्रजग्रन्थिषे
प्रजग्रन्थाथे
प्रजग्रन्थिध्वे
उत्तम
प्रजग्रन्थे
प्रजग्रन्थिवहे
प्रजग्रन्थिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रजग्रन्थे
प्रजग्रन्थाते
प्रजग्रन्थिरे
मध्यम
प्रजग्रन्थिषे
प्रजग्रन्थाथे
प्रजग्रन्थिध्वे
उत्तम
प्रजग्रन्थे
प्रजग्रन्थिवहे
प्रजग्रन्थिमहे
 


सनादि प्रत्ययाः

उपसर्गाः