अप + ग्रन्थ् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपजग्रन्थे
अपजग्रन्थाते
अपजग्रन्थिरे
मध्यम
अपजग्रन्थिषे
अपजग्रन्थाथे
अपजग्रन्थिध्वे
उत्तम
अपजग्रन्थे
अपजग्रन्थिवहे
अपजग्रन्थिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपजग्रन्थे
अपजग्रन्थाते
अपजग्रन्थिरे
मध्यम
अपजग्रन्थिषे
अपजग्रन्थाथे
अपजग्रन्थिध्वे
उत्तम
अपजग्रन्थे
अपजग्रन्थिवहे
अपजग्रन्थिमहे
 


सनादि प्रत्ययाः

उपसर्गाः