सम् + कख् धातुरूपाणि - कखँ हसने - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सङ्कखेत् / संकखेत् / सङ्कखेद् / संकखेद्
सङ्कखेताम् / संकखेताम्
सङ्कखेयुः / संकखेयुः
मध्यम
सङ्कखेः / संकखेः
सङ्कखेतम् / संकखेतम्
सङ्कखेत / संकखेत
उत्तम
सङ्कखेयम् / संकखेयम्
सङ्कखेव / संकखेव
सङ्कखेम / संकखेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्कख्येत / संकख्येत
सङ्कख्येयाताम् / संकख्येयाताम्
सङ्कख्येरन् / संकख्येरन्
मध्यम
सङ्कख्येथाः / संकख्येथाः
सङ्कख्येयाथाम् / संकख्येयाथाम्
सङ्कख्येध्वम् / संकख्येध्वम्
उत्तम
सङ्कख्येय / संकख्येय
सङ्कख्येवहि / संकख्येवहि
सङ्कख्येमहि / संकख्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः