अप + कख् धातुरूपाणि - कखँ हसने - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपकखेत् / अपकखेद्
अपकखेताम्
अपकखेयुः
मध्यम
अपकखेः
अपकखेतम्
अपकखेत
उत्तम
अपकखेयम्
अपकखेव
अपकखेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपकख्येत
अपकख्येयाताम्
अपकख्येरन्
मध्यम
अपकख्येथाः
अपकख्येयाथाम्
अपकख्येध्वम्
उत्तम
अपकख्येय
अपकख्येवहि
अपकख्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः