अव + कख् धातुरूपाणि - कखँ हसने - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवकखेत् / अवकखेद्
अवकखेताम्
अवकखेयुः
मध्यम
अवकखेः
अवकखेतम्
अवकखेत
उत्तम
अवकखेयम्
अवकखेव
अवकखेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवकख्येत
अवकख्येयाताम्
अवकख्येरन्
मध्यम
अवकख्येथाः
अवकख्येयाथाम्
अवकख्येध्वम्
उत्तम
अवकख्येय
अवकख्येवहि
अवकख्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः