आङ् + कख् धातुरूपाणि - कखँ हसने - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आकखेत् / आकखेद्
आकखेताम्
आकखेयुः
मध्यम
आकखेः
आकखेतम्
आकखेत
उत्तम
आकखेयम्
आकखेव
आकखेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आकख्येत
आकख्येयाताम्
आकख्येरन्
मध्यम
आकख्येथाः
आकख्येयाथाम्
आकख्येध्वम्
उत्तम
आकख्येय
आकख्येवहि
आकख्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः