उप + कख् धातुरूपाणि - कखँ हसने - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपकखेत् / उपकखेद्
उपकखेताम्
उपकखेयुः
मध्यम
उपकखेः
उपकखेतम्
उपकखेत
उत्तम
उपकखेयम्
उपकखेव
उपकखेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपकख्येत
उपकख्येयाताम्
उपकख्येरन्
मध्यम
उपकख्येथाः
उपकख्येयाथाम्
उपकख्येध्वम्
उत्तम
उपकख्येय
उपकख्येवहि
उपकख्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः