वृक् + यङ् + णिच् + सन् + णिच् धातुरूपाणि - वृकँ आदाने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वरीवृक्ययिषयाञ्चकार / वरीवृक्ययिषयांचकार / वरीवृक्ययिषयाम्बभूव / वरीवृक्ययिषयांबभूव / वरीवृक्ययिषयामास
वरीवृक्ययिषयाञ्चक्रतुः / वरीवृक्ययिषयांचक्रतुः / वरीवृक्ययिषयाम्बभूवतुः / वरीवृक्ययिषयांबभूवतुः / वरीवृक्ययिषयामासतुः
वरीवृक्ययिषयाञ्चक्रुः / वरीवृक्ययिषयांचक्रुः / वरीवृक्ययिषयाम्बभूवुः / वरीवृक्ययिषयांबभूवुः / वरीवृक्ययिषयामासुः
मध्यम
वरीवृक्ययिषयाञ्चकर्थ / वरीवृक्ययिषयांचकर्थ / वरीवृक्ययिषयाम्बभूविथ / वरीवृक्ययिषयांबभूविथ / वरीवृक्ययिषयामासिथ
वरीवृक्ययिषयाञ्चक्रथुः / वरीवृक्ययिषयांचक्रथुः / वरीवृक्ययिषयाम्बभूवथुः / वरीवृक्ययिषयांबभूवथुः / वरीवृक्ययिषयामासथुः
वरीवृक्ययिषयाञ्चक्र / वरीवृक्ययिषयांचक्र / वरीवृक्ययिषयाम्बभूव / वरीवृक्ययिषयांबभूव / वरीवृक्ययिषयामास
उत्तम
वरीवृक्ययिषयाञ्चकर / वरीवृक्ययिषयांचकर / वरीवृक्ययिषयाञ्चकार / वरीवृक्ययिषयांचकार / वरीवृक्ययिषयाम्बभूव / वरीवृक्ययिषयांबभूव / वरीवृक्ययिषयामास
वरीवृक्ययिषयाञ्चकृव / वरीवृक्ययिषयांचकृव / वरीवृक्ययिषयाम्बभूविव / वरीवृक्ययिषयांबभूविव / वरीवृक्ययिषयामासिव
वरीवृक्ययिषयाञ्चकृम / वरीवृक्ययिषयांचकृम / वरीवृक्ययिषयाम्बभूविम / वरीवृक्ययिषयांबभूविम / वरीवृक्ययिषयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वरीवृक्ययिषयाञ्चक्रे / वरीवृक्ययिषयांचक्रे / वरीवृक्ययिषयाम्बभूव / वरीवृक्ययिषयांबभूव / वरीवृक्ययिषयामास
वरीवृक्ययिषयाञ्चक्राते / वरीवृक्ययिषयांचक्राते / वरीवृक्ययिषयाम्बभूवतुः / वरीवृक्ययिषयांबभूवतुः / वरीवृक्ययिषयामासतुः
वरीवृक्ययिषयाञ्चक्रिरे / वरीवृक्ययिषयांचक्रिरे / वरीवृक्ययिषयाम्बभूवुः / वरीवृक्ययिषयांबभूवुः / वरीवृक्ययिषयामासुः
मध्यम
वरीवृक्ययिषयाञ्चकृषे / वरीवृक्ययिषयांचकृषे / वरीवृक्ययिषयाम्बभूविथ / वरीवृक्ययिषयांबभूविथ / वरीवृक्ययिषयामासिथ
वरीवृक्ययिषयाञ्चक्राथे / वरीवृक्ययिषयांचक्राथे / वरीवृक्ययिषयाम्बभूवथुः / वरीवृक्ययिषयांबभूवथुः / वरीवृक्ययिषयामासथुः
वरीवृक्ययिषयाञ्चकृढ्वे / वरीवृक्ययिषयांचकृढ्वे / वरीवृक्ययिषयाम्बभूव / वरीवृक्ययिषयांबभूव / वरीवृक्ययिषयामास
उत्तम
वरीवृक्ययिषयाञ्चक्रे / वरीवृक्ययिषयांचक्रे / वरीवृक्ययिषयाम्बभूव / वरीवृक्ययिषयांबभूव / वरीवृक्ययिषयामास
वरीवृक्ययिषयाञ्चकृवहे / वरीवृक्ययिषयांचकृवहे / वरीवृक्ययिषयाम्बभूविव / वरीवृक्ययिषयांबभूविव / वरीवृक्ययिषयामासिव
वरीवृक्ययिषयाञ्चकृमहे / वरीवृक्ययिषयांचकृमहे / वरीवृक्ययिषयाम्बभूविम / वरीवृक्ययिषयांबभूविम / वरीवृक्ययिषयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वरीवृक्ययिषयाञ्चक्रे / वरीवृक्ययिषयांचक्रे / वरीवृक्ययिषयाम्बभूवे / वरीवृक्ययिषयांबभूवे / वरीवृक्ययिषयामाहे
वरीवृक्ययिषयाञ्चक्राते / वरीवृक्ययिषयांचक्राते / वरीवृक्ययिषयाम्बभूवाते / वरीवृक्ययिषयांबभूवाते / वरीवृक्ययिषयामासाते
वरीवृक्ययिषयाञ्चक्रिरे / वरीवृक्ययिषयांचक्रिरे / वरीवृक्ययिषयाम्बभूविरे / वरीवृक्ययिषयांबभूविरे / वरीवृक्ययिषयामासिरे
मध्यम
वरीवृक्ययिषयाञ्चकृषे / वरीवृक्ययिषयांचकृषे / वरीवृक्ययिषयाम्बभूविषे / वरीवृक्ययिषयांबभूविषे / वरीवृक्ययिषयामासिषे
वरीवृक्ययिषयाञ्चक्राथे / वरीवृक्ययिषयांचक्राथे / वरीवृक्ययिषयाम्बभूवाथे / वरीवृक्ययिषयांबभूवाथे / वरीवृक्ययिषयामासाथे
वरीवृक्ययिषयाञ्चकृढ्वे / वरीवृक्ययिषयांचकृढ्वे / वरीवृक्ययिषयाम्बभूविध्वे / वरीवृक्ययिषयांबभूविध्वे / वरीवृक्ययिषयाम्बभूविढ्वे / वरीवृक्ययिषयांबभूविढ्वे / वरीवृक्ययिषयामासिध्वे
उत्तम
वरीवृक्ययिषयाञ्चक्रे / वरीवृक्ययिषयांचक्रे / वरीवृक्ययिषयाम्बभूवे / वरीवृक्ययिषयांबभूवे / वरीवृक्ययिषयामाहे
वरीवृक्ययिषयाञ्चकृवहे / वरीवृक्ययिषयांचकृवहे / वरीवृक्ययिषयाम्बभूविवहे / वरीवृक्ययिषयांबभूविवहे / वरीवृक्ययिषयामासिवहे
वरीवृक्ययिषयाञ्चकृमहे / वरीवृक्ययिषयांचकृमहे / वरीवृक्ययिषयाम्बभूविमहे / वरीवृक्ययिषयांबभूविमहे / वरीवृक्ययिषयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः