वृक् + यङ्लुक् धातुरूपाणि - वृकँ आदाने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वरीवर्काञ्चकार / वरीवर्कांचकार / वरीवर्काम्बभूव / वरीवर्कांबभूव / वरीवर्कामास / वरिवर्काञ्चकार / वरिवर्कांचकार / वरिवर्काम्बभूव / वरिवर्कांबभूव / वरिवर्कामास / वर्वर्काञ्चकार / वर्वर्कांचकार / वर्वर्काम्बभूव / वर्वर्कांबभूव / वर्वर्कामास
वरीवर्काञ्चक्रतुः / वरीवर्कांचक्रतुः / वरीवर्काम्बभूवतुः / वरीवर्कांबभूवतुः / वरीवर्कामासतुः / वरिवर्काञ्चक्रतुः / वरिवर्कांचक्रतुः / वरिवर्काम्बभूवतुः / वरिवर्कांबभूवतुः / वरिवर्कामासतुः / वर्वर्काञ्चक्रतुः / वर्वर्कांचक्रतुः / वर्वर्काम्बभूवतुः / वर्वर्कांबभूवतुः / वर्वर्कामासतुः
वरीवर्काञ्चक्रुः / वरीवर्कांचक्रुः / वरीवर्काम्बभूवुः / वरीवर्कांबभूवुः / वरीवर्कामासुः / वरिवर्काञ्चक्रुः / वरिवर्कांचक्रुः / वरिवर्काम्बभूवुः / वरिवर्कांबभूवुः / वरिवर्कामासुः / वर्वर्काञ्चक्रुः / वर्वर्कांचक्रुः / वर्वर्काम्बभूवुः / वर्वर्कांबभूवुः / वर्वर्कामासुः
मध्यम
वरीवर्काञ्चकर्थ / वरीवर्कांचकर्थ / वरीवर्काम्बभूविथ / वरीवर्कांबभूविथ / वरीवर्कामासिथ / वरिवर्काञ्चकर्थ / वरिवर्कांचकर्थ / वरिवर्काम्बभूविथ / वरिवर्कांबभूविथ / वरिवर्कामासिथ / वर्वर्काञ्चकर्थ / वर्वर्कांचकर्थ / वर्वर्काम्बभूविथ / वर्वर्कांबभूविथ / वर्वर्कामासिथ
वरीवर्काञ्चक्रथुः / वरीवर्कांचक्रथुः / वरीवर्काम्बभूवथुः / वरीवर्कांबभूवथुः / वरीवर्कामासथुः / वरिवर्काञ्चक्रथुः / वरिवर्कांचक्रथुः / वरिवर्काम्बभूवथुः / वरिवर्कांबभूवथुः / वरिवर्कामासथुः / वर्वर्काञ्चक्रथुः / वर्वर्कांचक्रथुः / वर्वर्काम्बभूवथुः / वर्वर्कांबभूवथुः / वर्वर्कामासथुः
वरीवर्काञ्चक्र / वरीवर्कांचक्र / वरीवर्काम्बभूव / वरीवर्कांबभूव / वरीवर्कामास / वरिवर्काञ्चक्र / वरिवर्कांचक्र / वरिवर्काम्बभूव / वरिवर्कांबभूव / वरिवर्कामास / वर्वर्काञ्चक्र / वर्वर्कांचक्र / वर्वर्काम्बभूव / वर्वर्कांबभूव / वर्वर्कामास
उत्तम
वरीवर्काञ्चकर / वरीवर्कांचकर / वरीवर्काञ्चकार / वरीवर्कांचकार / वरीवर्काम्बभूव / वरीवर्कांबभूव / वरीवर्कामास / वरिवर्काञ्चकर / वरिवर्कांचकर / वरिवर्काञ्चकार / वरिवर्कांचकार / वरिवर्काम्बभूव / वरिवर्कांबभूव / वरिवर्कामास / वर्वर्काञ्चकर / वर्वर्कांचकर / वर्वर्काञ्चकार / वर्वर्कांचकार / वर्वर्काम्बभूव / वर्वर्कांबभूव / वर्वर्कामास
वरीवर्काञ्चकृव / वरीवर्कांचकृव / वरीवर्काम्बभूविव / वरीवर्कांबभूविव / वरीवर्कामासिव / वरिवर्काञ्चकृव / वरिवर्कांचकृव / वरिवर्काम्बभूविव / वरिवर्कांबभूविव / वरिवर्कामासिव / वर्वर्काञ्चकृव / वर्वर्कांचकृव / वर्वर्काम्बभूविव / वर्वर्कांबभूविव / वर्वर्कामासिव
वरीवर्काञ्चकृम / वरीवर्कांचकृम / वरीवर्काम्बभूविम / वरीवर्कांबभूविम / वरीवर्कामासिम / वरिवर्काञ्चकृम / वरिवर्कांचकृम / वरिवर्काम्बभूविम / वरिवर्कांबभूविम / वरिवर्कामासिम / वर्वर्काञ्चकृम / वर्वर्कांचकृम / वर्वर्काम्बभूविम / वर्वर्कांबभूविम / वर्वर्कामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वरीवर्काञ्चक्रे / वरीवर्कांचक्रे / वरीवर्काम्बभूवे / वरीवर्कांबभूवे / वरीवर्कामाहे / वरिवर्काञ्चक्रे / वरिवर्कांचक्रे / वरिवर्काम्बभूवे / वरिवर्कांबभूवे / वरिवर्कामाहे / वर्वर्काञ्चक्रे / वर्वर्कांचक्रे / वर्वर्काम्बभूवे / वर्वर्कांबभूवे / वर्वर्कामाहे
वरीवर्काञ्चक्राते / वरीवर्कांचक्राते / वरीवर्काम्बभूवाते / वरीवर्कांबभूवाते / वरीवर्कामासाते / वरिवर्काञ्चक्राते / वरिवर्कांचक्राते / वरिवर्काम्बभूवाते / वरिवर्कांबभूवाते / वरिवर्कामासाते / वर्वर्काञ्चक्राते / वर्वर्कांचक्राते / वर्वर्काम्बभूवाते / वर्वर्कांबभूवाते / वर्वर्कामासाते
वरीवर्काञ्चक्रिरे / वरीवर्कांचक्रिरे / वरीवर्काम्बभूविरे / वरीवर्कांबभूविरे / वरीवर्कामासिरे / वरिवर्काञ्चक्रिरे / वरिवर्कांचक्रिरे / वरिवर्काम्बभूविरे / वरिवर्कांबभूविरे / वरिवर्कामासिरे / वर्वर्काञ्चक्रिरे / वर्वर्कांचक्रिरे / वर्वर्काम्बभूविरे / वर्वर्कांबभूविरे / वर्वर्कामासिरे
मध्यम
वरीवर्काञ्चकृषे / वरीवर्कांचकृषे / वरीवर्काम्बभूविषे / वरीवर्कांबभूविषे / वरीवर्कामासिषे / वरिवर्काञ्चकृषे / वरिवर्कांचकृषे / वरिवर्काम्बभूविषे / वरिवर्कांबभूविषे / वरिवर्कामासिषे / वर्वर्काञ्चकृषे / वर्वर्कांचकृषे / वर्वर्काम्बभूविषे / वर्वर्कांबभूविषे / वर्वर्कामासिषे
वरीवर्काञ्चक्राथे / वरीवर्कांचक्राथे / वरीवर्काम्बभूवाथे / वरीवर्कांबभूवाथे / वरीवर्कामासाथे / वरिवर्काञ्चक्राथे / वरिवर्कांचक्राथे / वरिवर्काम्बभूवाथे / वरिवर्कांबभूवाथे / वरिवर्कामासाथे / वर्वर्काञ्चक्राथे / वर्वर्कांचक्राथे / वर्वर्काम्बभूवाथे / वर्वर्कांबभूवाथे / वर्वर्कामासाथे
वरीवर्काञ्चकृढ्वे / वरीवर्कांचकृढ्वे / वरीवर्काम्बभूविध्वे / वरीवर्कांबभूविध्वे / वरीवर्काम्बभूविढ्वे / वरीवर्कांबभूविढ्वे / वरीवर्कामासिध्वे / वरिवर्काञ्चकृढ्वे / वरिवर्कांचकृढ्वे / वरिवर्काम्बभूविध्वे / वरिवर्कांबभूविध्वे / वरिवर्काम्बभूविढ्वे / वरिवर्कांबभूविढ्वे / वरिवर्कामासिध्वे / वर्वर्काञ्चकृढ्वे / वर्वर्कांचकृढ्वे / वर्वर्काम्बभूविध्वे / वर्वर्कांबभूविध्वे / वर्वर्काम्बभूविढ्वे / वर्वर्कांबभूविढ्वे / वर्वर्कामासिध्वे
उत्तम
वरीवर्काञ्चक्रे / वरीवर्कांचक्रे / वरीवर्काम्बभूवे / वरीवर्कांबभूवे / वरीवर्कामाहे / वरिवर्काञ्चक्रे / वरिवर्कांचक्रे / वरिवर्काम्बभूवे / वरिवर्कांबभूवे / वरिवर्कामाहे / वर्वर्काञ्चक्रे / वर्वर्कांचक्रे / वर्वर्काम्बभूवे / वर्वर्कांबभूवे / वर्वर्कामाहे
वरीवर्काञ्चकृवहे / वरीवर्कांचकृवहे / वरीवर्काम्बभूविवहे / वरीवर्कांबभूविवहे / वरीवर्कामासिवहे / वरिवर्काञ्चकृवहे / वरिवर्कांचकृवहे / वरिवर्काम्बभूविवहे / वरिवर्कांबभूविवहे / वरिवर्कामासिवहे / वर्वर्काञ्चकृवहे / वर्वर्कांचकृवहे / वर्वर्काम्बभूविवहे / वर्वर्कांबभूविवहे / वर्वर्कामासिवहे
वरीवर्काञ्चकृमहे / वरीवर्कांचकृमहे / वरीवर्काम्बभूविमहे / वरीवर्कांबभूविमहे / वरीवर्कामासिमहे / वरिवर्काञ्चकृमहे / वरिवर्कांचकृमहे / वरिवर्काम्बभूविमहे / वरिवर्कांबभूविमहे / वरिवर्कामासिमहे / वर्वर्काञ्चकृमहे / वर्वर्कांचकृमहे / वर्वर्काम्बभूविमहे / वर्वर्कांबभूविमहे / वर्वर्कामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः