वृक् + णिच् धातुरूपाणि - वृकँ आदाने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वर्कयाञ्चकार / वर्कयांचकार / वर्कयाम्बभूव / वर्कयांबभूव / वर्कयामास
वर्कयाञ्चक्रतुः / वर्कयांचक्रतुः / वर्कयाम्बभूवतुः / वर्कयांबभूवतुः / वर्कयामासतुः
वर्कयाञ्चक्रुः / वर्कयांचक्रुः / वर्कयाम्बभूवुः / वर्कयांबभूवुः / वर्कयामासुः
मध्यम
वर्कयाञ्चकर्थ / वर्कयांचकर्थ / वर्कयाम्बभूविथ / वर्कयांबभूविथ / वर्कयामासिथ
वर्कयाञ्चक्रथुः / वर्कयांचक्रथुः / वर्कयाम्बभूवथुः / वर्कयांबभूवथुः / वर्कयामासथुः
वर्कयाञ्चक्र / वर्कयांचक्र / वर्कयाम्बभूव / वर्कयांबभूव / वर्कयामास
उत्तम
वर्कयाञ्चकर / वर्कयांचकर / वर्कयाञ्चकार / वर्कयांचकार / वर्कयाम्बभूव / वर्कयांबभूव / वर्कयामास
वर्कयाञ्चकृव / वर्कयांचकृव / वर्कयाम्बभूविव / वर्कयांबभूविव / वर्कयामासिव
वर्कयाञ्चकृम / वर्कयांचकृम / वर्कयाम्बभूविम / वर्कयांबभूविम / वर्कयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वर्कयाञ्चक्रे / वर्कयांचक्रे / वर्कयाम्बभूव / वर्कयांबभूव / वर्कयामास
वर्कयाञ्चक्राते / वर्कयांचक्राते / वर्कयाम्बभूवतुः / वर्कयांबभूवतुः / वर्कयामासतुः
वर्कयाञ्चक्रिरे / वर्कयांचक्रिरे / वर्कयाम्बभूवुः / वर्कयांबभूवुः / वर्कयामासुः
मध्यम
वर्कयाञ्चकृषे / वर्कयांचकृषे / वर्कयाम्बभूविथ / वर्कयांबभूविथ / वर्कयामासिथ
वर्कयाञ्चक्राथे / वर्कयांचक्राथे / वर्कयाम्बभूवथुः / वर्कयांबभूवथुः / वर्कयामासथुः
वर्कयाञ्चकृढ्वे / वर्कयांचकृढ्वे / वर्कयाम्बभूव / वर्कयांबभूव / वर्कयामास
उत्तम
वर्कयाञ्चक्रे / वर्कयांचक्रे / वर्कयाम्बभूव / वर्कयांबभूव / वर्कयामास
वर्कयाञ्चकृवहे / वर्कयांचकृवहे / वर्कयाम्बभूविव / वर्कयांबभूविव / वर्कयामासिव
वर्कयाञ्चकृमहे / वर्कयांचकृमहे / वर्कयाम्बभूविम / वर्कयांबभूविम / वर्कयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वर्कयाञ्चक्रे / वर्कयांचक्रे / वर्कयाम्बभूवे / वर्कयांबभूवे / वर्कयामाहे
वर्कयाञ्चक्राते / वर्कयांचक्राते / वर्कयाम्बभूवाते / वर्कयांबभूवाते / वर्कयामासाते
वर्कयाञ्चक्रिरे / वर्कयांचक्रिरे / वर्कयाम्बभूविरे / वर्कयांबभूविरे / वर्कयामासिरे
मध्यम
वर्कयाञ्चकृषे / वर्कयांचकृषे / वर्कयाम्बभूविषे / वर्कयांबभूविषे / वर्कयामासिषे
वर्कयाञ्चक्राथे / वर्कयांचक्राथे / वर्कयाम्बभूवाथे / वर्कयांबभूवाथे / वर्कयामासाथे
वर्कयाञ्चकृढ्वे / वर्कयांचकृढ्वे / वर्कयाम्बभूविध्वे / वर्कयांबभूविध्वे / वर्कयाम्बभूविढ्वे / वर्कयांबभूविढ्वे / वर्कयामासिध्वे
उत्तम
वर्कयाञ्चक्रे / वर्कयांचक्रे / वर्कयाम्बभूवे / वर्कयांबभूवे / वर्कयामाहे
वर्कयाञ्चकृवहे / वर्कयांचकृवहे / वर्कयाम्बभूविवहे / वर्कयांबभूविवहे / वर्कयामासिवहे
वर्कयाञ्चकृमहे / वर्कयांचकृमहे / वर्कयाम्बभूविमहे / वर्कयांबभूविमहे / वर्कयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः