वृक् + यङ् धातुरूपाणि - वृकँ आदाने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वरीवृकाञ्चक्रे / वरीवृकांचक्रे / वरीवृकाम्बभूव / वरीवृकांबभूव / वरीवृकामास
वरीवृकाञ्चक्राते / वरीवृकांचक्राते / वरीवृकाम्बभूवतुः / वरीवृकांबभूवतुः / वरीवृकामासतुः
वरीवृकाञ्चक्रिरे / वरीवृकांचक्रिरे / वरीवृकाम्बभूवुः / वरीवृकांबभूवुः / वरीवृकामासुः
मध्यम
वरीवृकाञ्चकृषे / वरीवृकांचकृषे / वरीवृकाम्बभूविथ / वरीवृकांबभूविथ / वरीवृकामासिथ
वरीवृकाञ्चक्राथे / वरीवृकांचक्राथे / वरीवृकाम्बभूवथुः / वरीवृकांबभूवथुः / वरीवृकामासथुः
वरीवृकाञ्चकृढ्वे / वरीवृकांचकृढ्वे / वरीवृकाम्बभूव / वरीवृकांबभूव / वरीवृकामास
उत्तम
वरीवृकाञ्चक्रे / वरीवृकांचक्रे / वरीवृकाम्बभूव / वरीवृकांबभूव / वरीवृकामास
वरीवृकाञ्चकृवहे / वरीवृकांचकृवहे / वरीवृकाम्बभूविव / वरीवृकांबभूविव / वरीवृकामासिव
वरीवृकाञ्चकृमहे / वरीवृकांचकृमहे / वरीवृकाम्बभूविम / वरीवृकांबभूविम / वरीवृकामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वरीवृकाञ्चक्रे / वरीवृकांचक्रे / वरीवृकाम्बभूवे / वरीवृकांबभूवे / वरीवृकामाहे
वरीवृकाञ्चक्राते / वरीवृकांचक्राते / वरीवृकाम्बभूवाते / वरीवृकांबभूवाते / वरीवृकामासाते
वरीवृकाञ्चक्रिरे / वरीवृकांचक्रिरे / वरीवृकाम्बभूविरे / वरीवृकांबभूविरे / वरीवृकामासिरे
मध्यम
वरीवृकाञ्चकृषे / वरीवृकांचकृषे / वरीवृकाम्बभूविषे / वरीवृकांबभूविषे / वरीवृकामासिषे
वरीवृकाञ्चक्राथे / वरीवृकांचक्राथे / वरीवृकाम्बभूवाथे / वरीवृकांबभूवाथे / वरीवृकामासाथे
वरीवृकाञ्चकृढ्वे / वरीवृकांचकृढ्वे / वरीवृकाम्बभूविध्वे / वरीवृकांबभूविध्वे / वरीवृकाम्बभूविढ्वे / वरीवृकांबभूविढ्वे / वरीवृकामासिध्वे
उत्तम
वरीवृकाञ्चक्रे / वरीवृकांचक्रे / वरीवृकाम्बभूवे / वरीवृकांबभूवे / वरीवृकामाहे
वरीवृकाञ्चकृवहे / वरीवृकांचकृवहे / वरीवृकाम्बभूविवहे / वरीवृकांबभूविवहे / वरीवृकामासिवहे
वरीवृकाञ्चकृमहे / वरीवृकांचकृमहे / वरीवृकाम्बभूविमहे / वरीवृकांबभूविमहे / वरीवृकामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः