वृक् + णिच्+सन् धातुरूपाणि - वृकँ आदाने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
विवर्कयिषाञ्चकार / विवर्कयिषांचकार / विवर्कयिषाम्बभूव / विवर्कयिषांबभूव / विवर्कयिषामास
विवर्कयिषाञ्चक्रतुः / विवर्कयिषांचक्रतुः / विवर्कयिषाम्बभूवतुः / विवर्कयिषांबभूवतुः / विवर्कयिषामासतुः
विवर्कयिषाञ्चक्रुः / विवर्कयिषांचक्रुः / विवर्कयिषाम्बभूवुः / विवर्कयिषांबभूवुः / विवर्कयिषामासुः
मध्यम
विवर्कयिषाञ्चकर्थ / विवर्कयिषांचकर्थ / विवर्कयिषाम्बभूविथ / विवर्कयिषांबभूविथ / विवर्कयिषामासिथ
विवर्कयिषाञ्चक्रथुः / विवर्कयिषांचक्रथुः / विवर्कयिषाम्बभूवथुः / विवर्कयिषांबभूवथुः / विवर्कयिषामासथुः
विवर्कयिषाञ्चक्र / विवर्कयिषांचक्र / विवर्कयिषाम्बभूव / विवर्कयिषांबभूव / विवर्कयिषामास
उत्तम
विवर्कयिषाञ्चकर / विवर्कयिषांचकर / विवर्कयिषाञ्चकार / विवर्कयिषांचकार / विवर्कयिषाम्बभूव / विवर्कयिषांबभूव / विवर्कयिषामास
विवर्कयिषाञ्चकृव / विवर्कयिषांचकृव / विवर्कयिषाम्बभूविव / विवर्कयिषांबभूविव / विवर्कयिषामासिव
विवर्कयिषाञ्चकृम / विवर्कयिषांचकृम / विवर्कयिषाम्बभूविम / विवर्कयिषांबभूविम / विवर्कयिषामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
विवर्कयिषाञ्चक्रे / विवर्कयिषांचक्रे / विवर्कयिषाम्बभूव / विवर्कयिषांबभूव / विवर्कयिषामास
विवर्कयिषाञ्चक्राते / विवर्कयिषांचक्राते / विवर्कयिषाम्बभूवतुः / विवर्कयिषांबभूवतुः / विवर्कयिषामासतुः
विवर्कयिषाञ्चक्रिरे / विवर्कयिषांचक्रिरे / विवर्कयिषाम्बभूवुः / विवर्कयिषांबभूवुः / विवर्कयिषामासुः
मध्यम
विवर्कयिषाञ्चकृषे / विवर्कयिषांचकृषे / विवर्कयिषाम्बभूविथ / विवर्कयिषांबभूविथ / विवर्कयिषामासिथ
विवर्कयिषाञ्चक्राथे / विवर्कयिषांचक्राथे / विवर्कयिषाम्बभूवथुः / विवर्कयिषांबभूवथुः / विवर्कयिषामासथुः
विवर्कयिषाञ्चकृढ्वे / विवर्कयिषांचकृढ्वे / विवर्कयिषाम्बभूव / विवर्कयिषांबभूव / विवर्कयिषामास
उत्तम
विवर्कयिषाञ्चक्रे / विवर्कयिषांचक्रे / विवर्कयिषाम्बभूव / विवर्कयिषांबभूव / विवर्कयिषामास
विवर्कयिषाञ्चकृवहे / विवर्कयिषांचकृवहे / विवर्कयिषाम्बभूविव / विवर्कयिषांबभूविव / विवर्कयिषामासिव
विवर्कयिषाञ्चकृमहे / विवर्कयिषांचकृमहे / विवर्कयिषाम्बभूविम / विवर्कयिषांबभूविम / विवर्कयिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
विवर्कयिषाञ्चक्रे / विवर्कयिषांचक्रे / विवर्कयिषाम्बभूवे / विवर्कयिषांबभूवे / विवर्कयिषामाहे
विवर्कयिषाञ्चक्राते / विवर्कयिषांचक्राते / विवर्कयिषाम्बभूवाते / विवर्कयिषांबभूवाते / विवर्कयिषामासाते
विवर्कयिषाञ्चक्रिरे / विवर्कयिषांचक्रिरे / विवर्कयिषाम्बभूविरे / विवर्कयिषांबभूविरे / विवर्कयिषामासिरे
मध्यम
विवर्कयिषाञ्चकृषे / विवर्कयिषांचकृषे / विवर्कयिषाम्बभूविषे / विवर्कयिषांबभूविषे / विवर्कयिषामासिषे
विवर्कयिषाञ्चक्राथे / विवर्कयिषांचक्राथे / विवर्कयिषाम्बभूवाथे / विवर्कयिषांबभूवाथे / विवर्कयिषामासाथे
विवर्कयिषाञ्चकृढ्वे / विवर्कयिषांचकृढ्वे / विवर्कयिषाम्बभूविध्वे / विवर्कयिषांबभूविध्वे / विवर्कयिषाम्बभूविढ्वे / विवर्कयिषांबभूविढ्वे / विवर्कयिषामासिध्वे
उत्तम
विवर्कयिषाञ्चक्रे / विवर्कयिषांचक्रे / विवर्कयिषाम्बभूवे / विवर्कयिषांबभूवे / विवर्कयिषामाहे
विवर्कयिषाञ्चकृवहे / विवर्कयिषांचकृवहे / विवर्कयिषाम्बभूविवहे / विवर्कयिषांबभूविवहे / विवर्कयिषामासिवहे
विवर्कयिषाञ्चकृमहे / विवर्कयिषांचकृमहे / विवर्कयिषाम्बभूविमहे / विवर्कयिषांबभूविमहे / विवर्कयिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः