निर् + स्पर्ध् धातुरूपाणि - लुट् लकारः

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निस्पर्धिता / निःस्पर्धिता / निस्स्पर्धिता
निस्पर्धितारौ / निःस्पर्धितारौ / निस्स्पर्धितारौ
निस्पर्धितारः / निःस्पर्धितारः / निस्स्पर्धितारः
मध्यम
निस्पर्धितासे / निःस्पर्धितासे / निस्स्पर्धितासे
निस्पर्धितासाथे / निःस्पर्धितासाथे / निस्स्पर्धितासाथे
निस्पर्धिताध्वे / निःस्पर्धिताध्वे / निस्स्पर्धिताध्वे
उत्तम
निस्पर्धिताहे / निःस्पर्धिताहे / निस्स्पर्धिताहे
निस्पर्धितास्वहे / निःस्पर्धितास्वहे / निस्स्पर्धितास्वहे
निस्पर्धितास्महे / निःस्पर्धितास्महे / निस्स्पर्धितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निस्पर्धिता / निःस्पर्धिता / निस्स्पर्धिता
निस्पर्धितारौ / निःस्पर्धितारौ / निस्स्पर्धितारौ
निस्पर्धितारः / निःस्पर्धितारः / निस्स्पर्धितारः
मध्यम
निस्पर्धितासे / निःस्पर्धितासे / निस्स्पर्धितासे
निस्पर्धितासाथे / निःस्पर्धितासाथे / निस्स्पर्धितासाथे
निस्पर्धिताध्वे / निःस्पर्धिताध्वे / निस्स्पर्धिताध्वे
उत्तम
निस्पर्धिताहे / निःस्पर्धिताहे / निस्स्पर्धिताहे
निस्पर्धितास्वहे / निःस्पर्धितास्वहे / निस्स्पर्धितास्वहे
निस्पर्धितास्महे / निःस्पर्धितास्महे / निस्स्पर्धितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः