अति + स्पर्ध् धातुरूपाणि - लुट् लकारः

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतिस्पर्धिता
अतिस्पर्धितारौ
अतिस्पर्धितारः
मध्यम
अतिस्पर्धितासे
अतिस्पर्धितासाथे
अतिस्पर्धिताध्वे
उत्तम
अतिस्पर्धिताहे
अतिस्पर्धितास्वहे
अतिस्पर्धितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतिस्पर्धिता
अतिस्पर्धितारौ
अतिस्पर्धितारः
मध्यम
अतिस्पर्धितासे
अतिस्पर्धितासाथे
अतिस्पर्धिताध्वे
उत्तम
अतिस्पर्धिताहे
अतिस्पर्धितास्वहे
अतिस्पर्धितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः