अधि + स्पर्ध् धातुरूपाणि - लुट् लकारः

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अधिस्पर्धिता
अधिस्पर्धितारौ
अधिस्पर्धितारः
मध्यम
अधिस्पर्धितासे
अधिस्पर्धितासाथे
अधिस्पर्धिताध्वे
उत्तम
अधिस्पर्धिताहे
अधिस्पर्धितास्वहे
अधिस्पर्धितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अधिस्पर्धिता
अधिस्पर्धितारौ
अधिस्पर्धितारः
मध्यम
अधिस्पर्धितासे
अधिस्पर्धितासाथे
अधिस्पर्धिताध्वे
उत्तम
अधिस्पर्धिताहे
अधिस्पर्धितास्वहे
अधिस्पर्धितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः