उत् + स्पर्ध् धातुरूपाणि - लुट् लकारः

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उत्स्पर्धिता
उत्स्पर्धितारौ
उत्स्पर्धितारः
मध्यम
उत्स्पर्धितासे
उत्स्पर्धितासाथे
उत्स्पर्धिताध्वे
उत्तम
उत्स्पर्धिताहे
उत्स्पर्धितास्वहे
उत्स्पर्धितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उत्स्पर्धिता
उत्स्पर्धितारौ
उत्स्पर्धितारः
मध्यम
उत्स्पर्धितासे
उत्स्पर्धितासाथे
उत्स्पर्धिताध्वे
उत्तम
उत्स्पर्धिताहे
उत्स्पर्धितास्वहे
उत्स्पर्धितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः