अभि + स्पर्ध् धातुरूपाणि - लुट् लकारः

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिस्पर्धिता
अभिस्पर्धितारौ
अभिस्पर्धितारः
मध्यम
अभिस्पर्धितासे
अभिस्पर्धितासाथे
अभिस्पर्धिताध्वे
उत्तम
अभिस्पर्धिताहे
अभिस्पर्धितास्वहे
अभिस्पर्धितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिस्पर्धिता
अभिस्पर्धितारौ
अभिस्पर्धितारः
मध्यम
अभिस्पर्धितासे
अभिस्पर्धितासाथे
अभिस्पर्धिताध्वे
उत्तम
अभिस्पर्धिताहे
अभिस्पर्धितास्वहे
अभिस्पर्धितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः