स्पन्द् + यङ्लुक् - स्पदिँ - किञ्चिच्चलने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
पास्पन्दीति / पास्पन्ति / पास्पन्त्ति
पास्पद्यते
पास्पन्दाञ्चकार / पास्पन्दांचकार / पास्पन्दाम्बभूव / पास्पन्दांबभूव / पास्पन्दामास
पास्पन्दाञ्चक्रे / पास्पन्दांचक्रे / पास्पन्दाम्बभूवे / पास्पन्दांबभूवे / पास्पन्दामाहे
पास्पन्दिता
पास्पन्दिता
पास्पन्दिष्यति
पास्पन्दिष्यते
पास्पत्तात् / पास्पत्ताद् / पास्पन्दीतु / पास्पन्तु / पास्पन्त्तु
पास्पद्यताम्
अपास्पन्दीत् / अपास्पन्दीद् / अपास्पन्
अपास्पद्यत
पास्पद्यात् / पास्पद्याद्
पास्पद्येत
पास्पद्यात् / पास्पद्याद्
पास्पन्दिषीष्ट
अपास्पन्दीत् / अपास्पन्दीद्
अपास्पन्दि
अपास्पन्दिष्यत् / अपास्पन्दिष्यद्
अपास्पन्दिष्यत
प्रथम  द्विवचनम्
पास्पत्तः
पास्पद्येते
पास्पन्दाञ्चक्रतुः / पास्पन्दांचक्रतुः / पास्पन्दाम्बभूवतुः / पास्पन्दांबभूवतुः / पास्पन्दामासतुः
पास्पन्दाञ्चक्राते / पास्पन्दांचक्राते / पास्पन्दाम्बभूवाते / पास्पन्दांबभूवाते / पास्पन्दामासाते
पास्पन्दितारौ
पास्पन्दितारौ
पास्पन्दिष्यतः
पास्पन्दिष्येते
पास्पत्ताम्
पास्पद्येताम्
अपास्पत्ताम्
अपास्पद्येताम्
पास्पद्याताम्
पास्पद्येयाताम्
पास्पद्यास्ताम्
पास्पन्दिषीयास्ताम्
अपास्पन्दिष्टाम्
अपास्पन्दिषाताम्
अपास्पन्दिष्यताम्
अपास्पन्दिष्येताम्
प्रथम  बहुवचनम्
पास्पदति
पास्पद्यन्ते
पास्पन्दाञ्चक्रुः / पास्पन्दांचक्रुः / पास्पन्दाम्बभूवुः / पास्पन्दांबभूवुः / पास्पन्दामासुः
पास्पन्दाञ्चक्रिरे / पास्पन्दांचक्रिरे / पास्पन्दाम्बभूविरे / पास्पन्दांबभूविरे / पास्पन्दामासिरे
पास्पन्दितारः
पास्पन्दितारः
पास्पन्दिष्यन्ति
पास्पन्दिष्यन्ते
पास्पदतु
पास्पद्यन्ताम्
अपास्पदुः
अपास्पद्यन्त
पास्पद्युः
पास्पद्येरन्
पास्पद्यासुः
पास्पन्दिषीरन्
अपास्पन्दिषुः
अपास्पन्दिषत
अपास्पन्दिष्यन्
अपास्पन्दिष्यन्त
मध्यम  एकवचनम्
पास्पन्दीषि / पास्पन्त्सि
पास्पद्यसे
पास्पन्दाञ्चकर्थ / पास्पन्दांचकर्थ / पास्पन्दाम्बभूविथ / पास्पन्दांबभूविथ / पास्पन्दामासिथ
पास्पन्दाञ्चकृषे / पास्पन्दांचकृषे / पास्पन्दाम्बभूविषे / पास्पन्दांबभूविषे / पास्पन्दामासिषे
पास्पन्दितासि
पास्पन्दितासे
पास्पन्दिष्यसि
पास्पन्दिष्यसे
पास्पत्तात् / पास्पत्ताद् / पास्पद्धि
पास्पद्यस्व
अपास्पन्दीः / अपास्पन्
अपास्पद्यथाः
पास्पद्याः
पास्पद्येथाः
पास्पद्याः
पास्पन्दिषीष्ठाः
अपास्पन्दीः
अपास्पन्दिष्ठाः
अपास्पन्दिष्यः
अपास्पन्दिष्यथाः
मध्यम  द्विवचनम्
पास्पत्थः
पास्पद्येथे
पास्पन्दाञ्चक्रथुः / पास्पन्दांचक्रथुः / पास्पन्दाम्बभूवथुः / पास्पन्दांबभूवथुः / पास्पन्दामासथुः
पास्पन्दाञ्चक्राथे / पास्पन्दांचक्राथे / पास्पन्दाम्बभूवाथे / पास्पन्दांबभूवाथे / पास्पन्दामासाथे
पास्पन्दितास्थः
पास्पन्दितासाथे
पास्पन्दिष्यथः
पास्पन्दिष्येथे
पास्पत्तम्
पास्पद्येथाम्
अपास्पत्तम्
अपास्पद्येथाम्
पास्पद्यातम्
पास्पद्येयाथाम्
पास्पद्यास्तम्
पास्पन्दिषीयास्थाम्
अपास्पन्दिष्टम्
अपास्पन्दिषाथाम्
अपास्पन्दिष्यतम्
अपास्पन्दिष्येथाम्
मध्यम  बहुवचनम्
पास्पत्थ
पास्पद्यध्वे
पास्पन्दाञ्चक्र / पास्पन्दांचक्र / पास्पन्दाम्बभूव / पास्पन्दांबभूव / पास्पन्दामास
पास्पन्दाञ्चकृढ्वे / पास्पन्दांचकृढ्वे / पास्पन्दाम्बभूविध्वे / पास्पन्दांबभूविध्वे / पास्पन्दाम्बभूविढ्वे / पास्पन्दांबभूविढ्वे / पास्पन्दामासिध्वे
पास्पन्दितास्थ
पास्पन्दिताध्वे
पास्पन्दिष्यथ
पास्पन्दिष्यध्वे
पास्पत्त
पास्पद्यध्वम्
अपास्पत्त
अपास्पद्यध्वम्
पास्पद्यात
पास्पद्येध्वम्
पास्पद्यास्त
पास्पन्दिषीध्वम्
अपास्पन्दिष्ट
अपास्पन्दिढ्वम्
अपास्पन्दिष्यत
अपास्पन्दिष्यध्वम्
उत्तम  एकवचनम्
पास्पन्दीमि / पास्पन्द्मि
पास्पद्ये
पास्पन्दाञ्चकर / पास्पन्दांचकर / पास्पन्दाञ्चकार / पास्पन्दांचकार / पास्पन्दाम्बभूव / पास्पन्दांबभूव / पास्पन्दामास
पास्पन्दाञ्चक्रे / पास्पन्दांचक्रे / पास्पन्दाम्बभूवे / पास्पन्दांबभूवे / पास्पन्दामाहे
पास्पन्दितास्मि
पास्पन्दिताहे
पास्पन्दिष्यामि
पास्पन्दिष्ये
पास्पन्दानि
पास्पद्यै
अपास्पन्दम्
अपास्पद्ये
पास्पद्याम्
पास्पद्येय
पास्पद्यासम्
पास्पन्दिषीय
अपास्पन्दिषम्
अपास्पन्दिषि
अपास्पन्दिष्यम्
अपास्पन्दिष्ये
उत्तम  द्विवचनम्
पास्पद्वः
पास्पद्यावहे
पास्पन्दाञ्चकृव / पास्पन्दांचकृव / पास्पन्दाम्बभूविव / पास्पन्दांबभूविव / पास्पन्दामासिव
पास्पन्दाञ्चकृवहे / पास्पन्दांचकृवहे / पास्पन्दाम्बभूविवहे / पास्पन्दांबभूविवहे / पास्पन्दामासिवहे
पास्पन्दितास्वः
पास्पन्दितास्वहे
पास्पन्दिष्यावः
पास्पन्दिष्यावहे
पास्पन्दाव
पास्पद्यावहै
अपास्पद्व
अपास्पद्यावहि
पास्पद्याव
पास्पद्येवहि
पास्पद्यास्व
पास्पन्दिषीवहि
अपास्पन्दिष्व
अपास्पन्दिष्वहि
अपास्पन्दिष्याव
अपास्पन्दिष्यावहि
उत्तम  बहुवचनम्
पास्पद्मः
पास्पद्यामहे
पास्पन्दाञ्चकृम / पास्पन्दांचकृम / पास्पन्दाम्बभूविम / पास्पन्दांबभूविम / पास्पन्दामासिम
पास्पन्दाञ्चकृमहे / पास्पन्दांचकृमहे / पास्पन्दाम्बभूविमहे / पास्पन्दांबभूविमहे / पास्पन्दामासिमहे
पास्पन्दितास्मः
पास्पन्दितास्महे
पास्पन्दिष्यामः
पास्पन्दिष्यामहे
पास्पन्दाम
पास्पद्यामहै
अपास्पद्म
अपास्पद्यामहि
पास्पद्याम
पास्पद्येमहि
पास्पद्यास्म
पास्पन्दिषीमहि
अपास्पन्दिष्म
अपास्पन्दिष्महि
अपास्पन्दिष्याम
अपास्पन्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
पास्पन्दीति / पास्पन्ति / पास्पन्त्ति
पास्पन्दाञ्चकार / पास्पन्दांचकार / पास्पन्दाम्बभूव / पास्पन्दांबभूव / पास्पन्दामास
पास्पन्दाञ्चक्रे / पास्पन्दांचक्रे / पास्पन्दाम्बभूवे / पास्पन्दांबभूवे / पास्पन्दामाहे
पास्पत्तात् / पास्पत्ताद् / पास्पन्दीतु / पास्पन्तु / पास्पन्त्तु
अपास्पन्दीत् / अपास्पन्दीद् / अपास्पन्
पास्पद्यात् / पास्पद्याद्
अपास्पन्दीत् / अपास्पन्दीद्
अपास्पन्दिष्यत् / अपास्पन्दिष्यद्
प्रथमा  द्विवचनम्
पास्पन्दाञ्चक्रतुः / पास्पन्दांचक्रतुः / पास्पन्दाम्बभूवतुः / पास्पन्दांबभूवतुः / पास्पन्दामासतुः
पास्पन्दाञ्चक्राते / पास्पन्दांचक्राते / पास्पन्दाम्बभूवाते / पास्पन्दांबभूवाते / पास्पन्दामासाते
प्रथमा  बहुवचनम्
पास्पन्दाञ्चक्रुः / पास्पन्दांचक्रुः / पास्पन्दाम्बभूवुः / पास्पन्दांबभूवुः / पास्पन्दामासुः
पास्पन्दाञ्चक्रिरे / पास्पन्दांचक्रिरे / पास्पन्दाम्बभूविरे / पास्पन्दांबभूविरे / पास्पन्दामासिरे
मध्यम पुरुषः  एकवचनम्
पास्पन्दीषि / पास्पन्त्सि
पास्पन्दाञ्चकर्थ / पास्पन्दांचकर्थ / पास्पन्दाम्बभूविथ / पास्पन्दांबभूविथ / पास्पन्दामासिथ
पास्पन्दाञ्चकृषे / पास्पन्दांचकृषे / पास्पन्दाम्बभूविषे / पास्पन्दांबभूविषे / पास्पन्दामासिषे
पास्पत्तात् / पास्पत्ताद् / पास्पद्धि
अपास्पन्दीः / अपास्पन्
मध्यम पुरुषः  द्विवचनम्
पास्पन्दाञ्चक्रथुः / पास्पन्दांचक्रथुः / पास्पन्दाम्बभूवथुः / पास्पन्दांबभूवथुः / पास्पन्दामासथुः
पास्पन्दाञ्चक्राथे / पास्पन्दांचक्राथे / पास्पन्दाम्बभूवाथे / पास्पन्दांबभूवाथे / पास्पन्दामासाथे
मध्यम पुरुषः  बहुवचनम्
पास्पन्दाञ्चक्र / पास्पन्दांचक्र / पास्पन्दाम्बभूव / पास्पन्दांबभूव / पास्पन्दामास
पास्पन्दाञ्चकृढ्वे / पास्पन्दांचकृढ्वे / पास्पन्दाम्बभूविध्वे / पास्पन्दांबभूविध्वे / पास्पन्दाम्बभूविढ्वे / पास्पन्दांबभूविढ्वे / पास्पन्दामासिध्वे
उत्तम पुरुषः  एकवचनम्
पास्पन्दीमि / पास्पन्द्मि
पास्पन्दाञ्चकर / पास्पन्दांचकर / पास्पन्दाञ्चकार / पास्पन्दांचकार / पास्पन्दाम्बभूव / पास्पन्दांबभूव / पास्पन्दामास
पास्पन्दाञ्चक्रे / पास्पन्दांचक्रे / पास्पन्दाम्बभूवे / पास्पन्दांबभूवे / पास्पन्दामाहे
उत्तम पुरुषः  द्विवचनम्
पास्पन्दाञ्चकृव / पास्पन्दांचकृव / पास्पन्दाम्बभूविव / पास्पन्दांबभूविव / पास्पन्दामासिव
पास्पन्दाञ्चकृवहे / पास्पन्दांचकृवहे / पास्पन्दाम्बभूविवहे / पास्पन्दांबभूविवहे / पास्पन्दामासिवहे
उत्तम पुरुषः  बहुवचनम्
पास्पन्दाञ्चकृम / पास्पन्दांचकृम / पास्पन्दाम्बभूविम / पास्पन्दांबभूविम / पास्पन्दामासिम
पास्पन्दाञ्चकृमहे / पास्पन्दांचकृमहे / पास्पन्दाम्बभूविमहे / पास्पन्दांबभूविमहे / पास्पन्दामासिमहे