स्पन्द् + यङ्लुक् धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

स्पदिँ किञ्चिच्चलने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पास्पन्दिता
पास्पन्दितारौ
पास्पन्दितारः
मध्यम
पास्पन्दितासे
पास्पन्दितासाथे
पास्पन्दिताध्वे
उत्तम
पास्पन्दिताहे
पास्पन्दितास्वहे
पास्पन्दितास्महे