स्पन्द् + यङ्लुक् धातुरूपाणि - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्

स्पदिँ किञ्चिच्चलने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पास्पन्दाञ्चक्रे / पास्पन्दांचक्रे / पास्पन्दाम्बभूवे / पास्पन्दांबभूवे / पास्पन्दामाहे
पास्पन्दाञ्चक्राते / पास्पन्दांचक्राते / पास्पन्दाम्बभूवाते / पास्पन्दांबभूवाते / पास्पन्दामासाते
पास्पन्दाञ्चक्रिरे / पास्पन्दांचक्रिरे / पास्पन्दाम्बभूविरे / पास्पन्दांबभूविरे / पास्पन्दामासिरे
मध्यम
पास्पन्दाञ्चकृषे / पास्पन्दांचकृषे / पास्पन्दाम्बभूविषे / पास्पन्दांबभूविषे / पास्पन्दामासिषे
पास्पन्दाञ्चक्राथे / पास्पन्दांचक्राथे / पास्पन्दाम्बभूवाथे / पास्पन्दांबभूवाथे / पास्पन्दामासाथे
पास्पन्दाञ्चकृढ्वे / पास्पन्दांचकृढ्वे / पास्पन्दाम्बभूविध्वे / पास्पन्दांबभूविध्वे / पास्पन्दाम्बभूविढ्वे / पास्पन्दांबभूविढ्वे / पास्पन्दामासिध्वे
उत्तम
पास्पन्दाञ्चक्रे / पास्पन्दांचक्रे / पास्पन्दाम्बभूवे / पास्पन्दांबभूवे / पास्पन्दामाहे
पास्पन्दाञ्चकृवहे / पास्पन्दांचकृवहे / पास्पन्दाम्बभूविवहे / पास्पन्दांबभूविवहे / पास्पन्दामासिवहे
पास्पन्दाञ्चकृमहे / पास्पन्दांचकृमहे / पास्पन्दाम्बभूविमहे / पास्पन्दांबभूविमहे / पास्पन्दामासिमहे