स्पन्द् + यङ्लुक् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

स्पदिँ किञ्चिच्चलने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पास्पत्तात् / पास्पत्ताद् / पास्पन्दीतु / पास्पन्तु / पास्पन्त्तु
पास्पत्ताम्
पास्पदतु
मध्यम
पास्पत्तात् / पास्पत्ताद् / पास्पद्धि
पास्पत्तम्
पास्पत्त
उत्तम
पास्पन्दानि
पास्पन्दाव
पास्पन्दाम