स्पन्द् + यङ्लुक् धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

स्पदिँ किञ्चिच्चलने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
पास्पन्दिता
पास्पन्दितारौ
पास्पन्दितारः
मध्यम
पास्पन्दितासि
पास्पन्दितास्थः
पास्पन्दितास्थ
उत्तम
पास्पन्दितास्मि
पास्पन्दितास्वः
पास्पन्दितास्मः