स्पन्द् + यङ्लुक् धातुरूपाणि - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्

स्पदिँ किञ्चिच्चलने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपास्पन्दीत् / अपास्पन्दीद् / अपास्पन्
अपास्पत्ताम्
अपास्पदुः
मध्यम
अपास्पन्दीः / अपास्पन्
अपास्पत्तम्
अपास्पत्त
उत्तम
अपास्पन्दम्
अपास्पद्व
अपास्पद्म