श्लाख् + णिच् - श्लाखृँ - व्याप्तौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
श्लाखयति
श्लाखयते
श्लाख्यते
श्लाखयाञ्चकार / श्लाखयांचकार / श्लाखयाम्बभूव / श्लाखयांबभूव / श्लाखयामास
श्लाखयाञ्चक्रे / श्लाखयांचक्रे / श्लाखयाम्बभूव / श्लाखयांबभूव / श्लाखयामास
श्लाखयाञ्चक्रे / श्लाखयांचक्रे / श्लाखयाम्बभूवे / श्लाखयांबभूवे / श्लाखयामाहे
श्लाखयिता
श्लाखयिता
श्लाखिता / श्लाखयिता
श्लाखयिष्यति
श्लाखयिष्यते
श्लाखिष्यते / श्लाखयिष्यते
श्लाखयतात् / श्लाखयताद् / श्लाखयतु
श्लाखयताम्
श्लाख्यताम्
अश्लाखयत् / अश्लाखयद्
अश्लाखयत
अश्लाख्यत
श्लाखयेत् / श्लाखयेद्
श्लाखयेत
श्लाख्येत
श्लाख्यात् / श्लाख्याद्
श्लाखयिषीष्ट
श्लाखिषीष्ट / श्लाखयिषीष्ट
अशिश्लखत् / अशिश्लखद्
अशिश्लखत
अश्लाखि
अश्लाखयिष्यत् / अश्लाखयिष्यद्
अश्लाखयिष्यत
अश्लाखिष्यत / अश्लाखयिष्यत
प्रथम  द्विवचनम्
श्लाखयतः
श्लाखयेते
श्लाख्येते
श्लाखयाञ्चक्रतुः / श्लाखयांचक्रतुः / श्लाखयाम्बभूवतुः / श्लाखयांबभूवतुः / श्लाखयामासतुः
श्लाखयाञ्चक्राते / श्लाखयांचक्राते / श्लाखयाम्बभूवतुः / श्लाखयांबभूवतुः / श्लाखयामासतुः
श्लाखयाञ्चक्राते / श्लाखयांचक्राते / श्लाखयाम्बभूवाते / श्लाखयांबभूवाते / श्लाखयामासाते
श्लाखयितारौ
श्लाखयितारौ
श्लाखितारौ / श्लाखयितारौ
श्लाखयिष्यतः
श्लाखयिष्येते
श्लाखिष्येते / श्लाखयिष्येते
श्लाखयताम्
श्लाखयेताम्
श्लाख्येताम्
अश्लाखयताम्
अश्लाखयेताम्
अश्लाख्येताम्
श्लाखयेताम्
श्लाखयेयाताम्
श्लाख्येयाताम्
श्लाख्यास्ताम्
श्लाखयिषीयास्ताम्
श्लाखिषीयास्ताम् / श्लाखयिषीयास्ताम्
अशिश्लखताम्
अशिश्लखेताम्
अश्लाखिषाताम् / अश्लाखयिषाताम्
अश्लाखयिष्यताम्
अश्लाखयिष्येताम्
अश्लाखिष्येताम् / अश्लाखयिष्येताम्
प्रथम  बहुवचनम्
श्लाखयन्ति
श्लाखयन्ते
श्लाख्यन्ते
श्लाखयाञ्चक्रुः / श्लाखयांचक्रुः / श्लाखयाम्बभूवुः / श्लाखयांबभूवुः / श्लाखयामासुः
श्लाखयाञ्चक्रिरे / श्लाखयांचक्रिरे / श्लाखयाम्बभूवुः / श्लाखयांबभूवुः / श्लाखयामासुः
श्लाखयाञ्चक्रिरे / श्लाखयांचक्रिरे / श्लाखयाम्बभूविरे / श्लाखयांबभूविरे / श्लाखयामासिरे
श्लाखयितारः
श्लाखयितारः
श्लाखितारः / श्लाखयितारः
श्लाखयिष्यन्ति
श्लाखयिष्यन्ते
श्लाखिष्यन्ते / श्लाखयिष्यन्ते
श्लाखयन्तु
श्लाखयन्ताम्
श्लाख्यन्ताम्
अश्लाखयन्
अश्लाखयन्त
अश्लाख्यन्त
श्लाखयेयुः
श्लाखयेरन्
श्लाख्येरन्
श्लाख्यासुः
श्लाखयिषीरन्
श्लाखिषीरन् / श्लाखयिषीरन्
अशिश्लखन्
अशिश्लखन्त
अश्लाखिषत / अश्लाखयिषत
अश्लाखयिष्यन्
अश्लाखयिष्यन्त
अश्लाखिष्यन्त / अश्लाखयिष्यन्त
मध्यम  एकवचनम्
श्लाखयसि
श्लाखयसे
श्लाख्यसे
श्लाखयाञ्चकर्थ / श्लाखयांचकर्थ / श्लाखयाम्बभूविथ / श्लाखयांबभूविथ / श्लाखयामासिथ
श्लाखयाञ्चकृषे / श्लाखयांचकृषे / श्लाखयाम्बभूविथ / श्लाखयांबभूविथ / श्लाखयामासिथ
श्लाखयाञ्चकृषे / श्लाखयांचकृषे / श्लाखयाम्बभूविषे / श्लाखयांबभूविषे / श्लाखयामासिषे
श्लाखयितासि
श्लाखयितासे
श्लाखितासे / श्लाखयितासे
श्लाखयिष्यसि
श्लाखयिष्यसे
श्लाखिष्यसे / श्लाखयिष्यसे
श्लाखयतात् / श्लाखयताद् / श्लाखय
श्लाखयस्व
श्लाख्यस्व
अश्लाखयः
अश्लाखयथाः
अश्लाख्यथाः
श्लाखयेः
श्लाखयेथाः
श्लाख्येथाः
श्लाख्याः
श्लाखयिषीष्ठाः
श्लाखिषीष्ठाः / श्लाखयिषीष्ठाः
अशिश्लखः
अशिश्लखथाः
अश्लाखिष्ठाः / अश्लाखयिष्ठाः
अश्लाखयिष्यः
अश्लाखयिष्यथाः
अश्लाखिष्यथाः / अश्लाखयिष्यथाः
मध्यम  द्विवचनम्
श्लाखयथः
श्लाखयेथे
श्लाख्येथे
श्लाखयाञ्चक्रथुः / श्लाखयांचक्रथुः / श्लाखयाम्बभूवथुः / श्लाखयांबभूवथुः / श्लाखयामासथुः
श्लाखयाञ्चक्राथे / श्लाखयांचक्राथे / श्लाखयाम्बभूवथुः / श्लाखयांबभूवथुः / श्लाखयामासथुः
श्लाखयाञ्चक्राथे / श्लाखयांचक्राथे / श्लाखयाम्बभूवाथे / श्लाखयांबभूवाथे / श्लाखयामासाथे
श्लाखयितास्थः
श्लाखयितासाथे
श्लाखितासाथे / श्लाखयितासाथे
श्लाखयिष्यथः
श्लाखयिष्येथे
श्लाखिष्येथे / श्लाखयिष्येथे
श्लाखयतम्
श्लाखयेथाम्
श्लाख्येथाम्
अश्लाखयतम्
अश्लाखयेथाम्
अश्लाख्येथाम्
श्लाखयेतम्
श्लाखयेयाथाम्
श्लाख्येयाथाम्
श्लाख्यास्तम्
श्लाखयिषीयास्थाम्
श्लाखिषीयास्थाम् / श्लाखयिषीयास्थाम्
अशिश्लखतम्
अशिश्लखेथाम्
अश्लाखिषाथाम् / अश्लाखयिषाथाम्
अश्लाखयिष्यतम्
अश्लाखयिष्येथाम्
अश्लाखिष्येथाम् / अश्लाखयिष्येथाम्
मध्यम  बहुवचनम्
श्लाखयथ
श्लाखयध्वे
श्लाख्यध्वे
श्लाखयाञ्चक्र / श्लाखयांचक्र / श्लाखयाम्बभूव / श्लाखयांबभूव / श्लाखयामास
श्लाखयाञ्चकृढ्वे / श्लाखयांचकृढ्वे / श्लाखयाम्बभूव / श्लाखयांबभूव / श्लाखयामास
श्लाखयाञ्चकृढ्वे / श्लाखयांचकृढ्वे / श्लाखयाम्बभूविध्वे / श्लाखयांबभूविध्वे / श्लाखयाम्बभूविढ्वे / श्लाखयांबभूविढ्वे / श्लाखयामासिध्वे
श्लाखयितास्थ
श्लाखयिताध्वे
श्लाखिताध्वे / श्लाखयिताध्वे
श्लाखयिष्यथ
श्लाखयिष्यध्वे
श्लाखिष्यध्वे / श्लाखयिष्यध्वे
श्लाखयत
श्लाखयध्वम्
श्लाख्यध्वम्
अश्लाखयत
अश्लाखयध्वम्
अश्लाख्यध्वम्
श्लाखयेत
श्लाखयेध्वम्
श्लाख्येध्वम्
श्लाख्यास्त
श्लाखयिषीढ्वम् / श्लाखयिषीध्वम्
श्लाखिषीध्वम् / श्लाखयिषीढ्वम् / श्लाखयिषीध्वम्
अशिश्लखत
अशिश्लखध्वम्
अश्लाखिढ्वम् / अश्लाखयिढ्वम् / अश्लाखयिध्वम्
अश्लाखयिष्यत
अश्लाखयिष्यध्वम्
अश्लाखिष्यध्वम् / अश्लाखयिष्यध्वम्
उत्तम  एकवचनम्
श्लाखयामि
श्लाखये
श्लाख्ये
श्लाखयाञ्चकर / श्लाखयांचकर / श्लाखयाञ्चकार / श्लाखयांचकार / श्लाखयाम्बभूव / श्लाखयांबभूव / श्लाखयामास
श्लाखयाञ्चक्रे / श्लाखयांचक्रे / श्लाखयाम्बभूव / श्लाखयांबभूव / श्लाखयामास
श्लाखयाञ्चक्रे / श्लाखयांचक्रे / श्लाखयाम्बभूवे / श्लाखयांबभूवे / श्लाखयामाहे
श्लाखयितास्मि
श्लाखयिताहे
श्लाखिताहे / श्लाखयिताहे
श्लाखयिष्यामि
श्लाखयिष्ये
श्लाखिष्ये / श्लाखयिष्ये
श्लाखयानि
श्लाखयै
श्लाख्यै
अश्लाखयम्
अश्लाखये
अश्लाख्ये
श्लाखयेयम्
श्लाखयेय
श्लाख्येय
श्लाख्यासम्
श्लाखयिषीय
श्लाखिषीय / श्लाखयिषीय
अशिश्लखम्
अशिश्लखे
अश्लाखिषि / अश्लाखयिषि
अश्लाखयिष्यम्
अश्लाखयिष्ये
अश्लाखिष्ये / अश्लाखयिष्ये
उत्तम  द्विवचनम्
श्लाखयावः
श्लाखयावहे
श्लाख्यावहे
श्लाखयाञ्चकृव / श्लाखयांचकृव / श्लाखयाम्बभूविव / श्लाखयांबभूविव / श्लाखयामासिव
श्लाखयाञ्चकृवहे / श्लाखयांचकृवहे / श्लाखयाम्बभूविव / श्लाखयांबभूविव / श्लाखयामासिव
श्लाखयाञ्चकृवहे / श्लाखयांचकृवहे / श्लाखयाम्बभूविवहे / श्लाखयांबभूविवहे / श्लाखयामासिवहे
श्लाखयितास्वः
श्लाखयितास्वहे
श्लाखितास्वहे / श्लाखयितास्वहे
श्लाखयिष्यावः
श्लाखयिष्यावहे
श्लाखिष्यावहे / श्लाखयिष्यावहे
श्लाखयाव
श्लाखयावहै
श्लाख्यावहै
अश्लाखयाव
अश्लाखयावहि
अश्लाख्यावहि
श्लाखयेव
श्लाखयेवहि
श्लाख्येवहि
श्लाख्यास्व
श्लाखयिषीवहि
श्लाखिषीवहि / श्लाखयिषीवहि
अशिश्लखाव
अशिश्लखावहि
अश्लाखिष्वहि / अश्लाखयिष्वहि
अश्लाखयिष्याव
अश्लाखयिष्यावहि
अश्लाखिष्यावहि / अश्लाखयिष्यावहि
उत्तम  बहुवचनम्
श्लाखयामः
श्लाखयामहे
श्लाख्यामहे
श्लाखयाञ्चकृम / श्लाखयांचकृम / श्लाखयाम्बभूविम / श्लाखयांबभूविम / श्लाखयामासिम
श्लाखयाञ्चकृमहे / श्लाखयांचकृमहे / श्लाखयाम्बभूविम / श्लाखयांबभूविम / श्लाखयामासिम
श्लाखयाञ्चकृमहे / श्लाखयांचकृमहे / श्लाखयाम्बभूविमहे / श्लाखयांबभूविमहे / श्लाखयामासिमहे
श्लाखयितास्मः
श्लाखयितास्महे
श्लाखितास्महे / श्लाखयितास्महे
श्लाखयिष्यामः
श्लाखयिष्यामहे
श्लाखिष्यामहे / श्लाखयिष्यामहे
श्लाखयाम
श्लाखयामहै
श्लाख्यामहै
अश्लाखयाम
अश्लाखयामहि
अश्लाख्यामहि
श्लाखयेम
श्लाखयेमहि
श्लाख्येमहि
श्लाख्यास्म
श्लाखयिषीमहि
श्लाखिषीमहि / श्लाखयिषीमहि
अशिश्लखाम
अशिश्लखामहि
अश्लाखिष्महि / अश्लाखयिष्महि
अश्लाखयिष्याम
अश्लाखयिष्यामहि
अश्लाखिष्यामहि / अश्लाखयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
श्लाखयाञ्चकार / श्लाखयांचकार / श्लाखयाम्बभूव / श्लाखयांबभूव / श्लाखयामास
श्लाखयाञ्चक्रे / श्लाखयांचक्रे / श्लाखयाम्बभूव / श्लाखयांबभूव / श्लाखयामास
श्लाखयाञ्चक्रे / श्लाखयांचक्रे / श्लाखयाम्बभूवे / श्लाखयांबभूवे / श्लाखयामाहे
श्लाखिता / श्लाखयिता
श्लाखिष्यते / श्लाखयिष्यते
श्लाखयतात् / श्लाखयताद् / श्लाखयतु
अश्लाखयत् / अश्लाखयद्
श्लाख्यात् / श्लाख्याद्
श्लाखिषीष्ट / श्लाखयिषीष्ट
अशिश्लखत् / अशिश्लखद्
अश्लाखयिष्यत् / अश्लाखयिष्यद्
अश्लाखिष्यत / अश्लाखयिष्यत
प्रथमा  द्विवचनम्
श्लाखयाञ्चक्रतुः / श्लाखयांचक्रतुः / श्लाखयाम्बभूवतुः / श्लाखयांबभूवतुः / श्लाखयामासतुः
श्लाखयाञ्चक्राते / श्लाखयांचक्राते / श्लाखयाम्बभूवतुः / श्लाखयांबभूवतुः / श्लाखयामासतुः
श्लाखयाञ्चक्राते / श्लाखयांचक्राते / श्लाखयाम्बभूवाते / श्लाखयांबभूवाते / श्लाखयामासाते
श्लाखितारौ / श्लाखयितारौ
श्लाखिष्येते / श्लाखयिष्येते
श्लाखिषीयास्ताम् / श्लाखयिषीयास्ताम्
अश्लाखिषाताम् / अश्लाखयिषाताम्
अश्लाखिष्येताम् / अश्लाखयिष्येताम्
प्रथमा  बहुवचनम्
श्लाखयाञ्चक्रुः / श्लाखयांचक्रुः / श्लाखयाम्बभूवुः / श्लाखयांबभूवुः / श्लाखयामासुः
श्लाखयाञ्चक्रिरे / श्लाखयांचक्रिरे / श्लाखयाम्बभूवुः / श्लाखयांबभूवुः / श्लाखयामासुः
श्लाखयाञ्चक्रिरे / श्लाखयांचक्रिरे / श्लाखयाम्बभूविरे / श्लाखयांबभूविरे / श्लाखयामासिरे
श्लाखितारः / श्लाखयितारः
श्लाखिष्यन्ते / श्लाखयिष्यन्ते
श्लाखिषीरन् / श्लाखयिषीरन्
अश्लाखिषत / अश्लाखयिषत
अश्लाखिष्यन्त / अश्लाखयिष्यन्त
मध्यम पुरुषः  एकवचनम्
श्लाखयाञ्चकर्थ / श्लाखयांचकर्थ / श्लाखयाम्बभूविथ / श्लाखयांबभूविथ / श्लाखयामासिथ
श्लाखयाञ्चकृषे / श्लाखयांचकृषे / श्लाखयाम्बभूविथ / श्लाखयांबभूविथ / श्लाखयामासिथ
श्लाखयाञ्चकृषे / श्लाखयांचकृषे / श्लाखयाम्बभूविषे / श्लाखयांबभूविषे / श्लाखयामासिषे
श्लाखितासे / श्लाखयितासे
श्लाखिष्यसे / श्लाखयिष्यसे
श्लाखयतात् / श्लाखयताद् / श्लाखय
श्लाखिषीष्ठाः / श्लाखयिषीष्ठाः
अश्लाखिष्ठाः / अश्लाखयिष्ठाः
अश्लाखिष्यथाः / अश्लाखयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
श्लाखयाञ्चक्रथुः / श्लाखयांचक्रथुः / श्लाखयाम्बभूवथुः / श्लाखयांबभूवथुः / श्लाखयामासथुः
श्लाखयाञ्चक्राथे / श्लाखयांचक्राथे / श्लाखयाम्बभूवथुः / श्लाखयांबभूवथुः / श्लाखयामासथुः
श्लाखयाञ्चक्राथे / श्लाखयांचक्राथे / श्लाखयाम्बभूवाथे / श्लाखयांबभूवाथे / श्लाखयामासाथे
श्लाखितासाथे / श्लाखयितासाथे
श्लाखिष्येथे / श्लाखयिष्येथे
श्लाखिषीयास्थाम् / श्लाखयिषीयास्थाम्
अश्लाखिषाथाम् / अश्लाखयिषाथाम्
अश्लाखिष्येथाम् / अश्लाखयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
श्लाखयाञ्चक्र / श्लाखयांचक्र / श्लाखयाम्बभूव / श्लाखयांबभूव / श्लाखयामास
श्लाखयाञ्चकृढ्वे / श्लाखयांचकृढ्वे / श्लाखयाम्बभूव / श्लाखयांबभूव / श्लाखयामास
श्लाखयाञ्चकृढ्वे / श्लाखयांचकृढ्वे / श्लाखयाम्बभूविध्वे / श्लाखयांबभूविध्वे / श्लाखयाम्बभूविढ्वे / श्लाखयांबभूविढ्वे / श्लाखयामासिध्वे
श्लाखिताध्वे / श्लाखयिताध्वे
श्लाखिष्यध्वे / श्लाखयिष्यध्वे
श्लाखयिषीढ्वम् / श्लाखयिषीध्वम्
श्लाखिषीध्वम् / श्लाखयिषीढ्वम् / श्लाखयिषीध्वम्
अश्लाखिढ्वम् / अश्लाखयिढ्वम् / अश्लाखयिध्वम्
अश्लाखिष्यध्वम् / अश्लाखयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
श्लाखयाञ्चकर / श्लाखयांचकर / श्लाखयाञ्चकार / श्लाखयांचकार / श्लाखयाम्बभूव / श्लाखयांबभूव / श्लाखयामास
श्लाखयाञ्चक्रे / श्लाखयांचक्रे / श्लाखयाम्बभूव / श्लाखयांबभूव / श्लाखयामास
श्लाखयाञ्चक्रे / श्लाखयांचक्रे / श्लाखयाम्बभूवे / श्लाखयांबभूवे / श्लाखयामाहे
श्लाखिताहे / श्लाखयिताहे
श्लाखिष्ये / श्लाखयिष्ये
अश्लाखिषि / अश्लाखयिषि
अश्लाखिष्ये / अश्लाखयिष्ये
उत्तम पुरुषः  द्विवचनम्
श्लाखयाञ्चकृव / श्लाखयांचकृव / श्लाखयाम्बभूविव / श्लाखयांबभूविव / श्लाखयामासिव
श्लाखयाञ्चकृवहे / श्लाखयांचकृवहे / श्लाखयाम्बभूविव / श्लाखयांबभूविव / श्लाखयामासिव
श्लाखयाञ्चकृवहे / श्लाखयांचकृवहे / श्लाखयाम्बभूविवहे / श्लाखयांबभूविवहे / श्लाखयामासिवहे
श्लाखितास्वहे / श्लाखयितास्वहे
श्लाखिष्यावहे / श्लाखयिष्यावहे
श्लाखिषीवहि / श्लाखयिषीवहि
अश्लाखिष्वहि / अश्लाखयिष्वहि
अश्लाखिष्यावहि / अश्लाखयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
श्लाखयाञ्चकृम / श्लाखयांचकृम / श्लाखयाम्बभूविम / श्लाखयांबभूविम / श्लाखयामासिम
श्लाखयाञ्चकृमहे / श्लाखयांचकृमहे / श्लाखयाम्बभूविम / श्लाखयांबभूविम / श्लाखयामासिम
श्लाखयाञ्चकृमहे / श्लाखयांचकृमहे / श्लाखयाम्बभूविमहे / श्लाखयांबभूविमहे / श्लाखयामासिमहे
श्लाखितास्महे / श्लाखयितास्महे
श्लाखिष्यामहे / श्लाखयिष्यामहे
श्लाखिषीमहि / श्लाखयिषीमहि
अश्लाखिष्महि / अश्लाखयिष्महि
अश्लाखिष्यामहि / अश्लाखयिष्यामहि