श्लाख् + णिच् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्लाखिषीष्ट / श्लाखयिषीष्ट
श्लाखिषीयास्ताम् / श्लाखयिषीयास्ताम्
श्लाखिषीरन् / श्लाखयिषीरन्
मध्यम
श्लाखिषीष्ठाः / श्लाखयिषीष्ठाः
श्लाखिषीयास्थाम् / श्लाखयिषीयास्थाम्
श्लाखिषीध्वम् / श्लाखयिषीढ्वम् / श्लाखयिषीध्वम्
उत्तम
श्लाखिषीय / श्लाखयिषीय
श्लाखिषीवहि / श्लाखयिषीवहि
श्लाखिषीमहि / श्लाखयिषीमहि