श्लाख् + णिच् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्लाखयिता
श्लाखयितारौ
श्लाखयितारः
मध्यम
श्लाखयितासि
श्लाखयितास्थः
श्लाखयितास्थ
उत्तम
श्लाखयितास्मि
श्लाखयितास्वः
श्लाखयितास्मः