श्लाख् + णिच् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अश्लाखि
अश्लाखिषाताम् / अश्लाखयिषाताम्
अश्लाखिषत / अश्लाखयिषत
मध्यम
अश्लाखिष्ठाः / अश्लाखयिष्ठाः
अश्लाखिषाथाम् / अश्लाखयिषाथाम्
अश्लाखिढ्वम् / अश्लाखयिढ्वम् / अश्लाखयिध्वम्
उत्तम
अश्लाखिषि / अश्लाखयिषि
अश्लाखिष्वहि / अश्लाखयिष्वहि
अश्लाखिष्महि / अश्लाखयिष्महि