श्लाख् + णिच् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
श्लाखयाञ्चकार / श्लाखयांचकार / श्लाखयाम्बभूव / श्लाखयांबभूव / श्लाखयामास
श्लाखयाञ्चक्रतुः / श्लाखयांचक्रतुः / श्लाखयाम्बभूवतुः / श्लाखयांबभूवतुः / श्लाखयामासतुः
श्लाखयाञ्चक्रुः / श्लाखयांचक्रुः / श्लाखयाम्बभूवुः / श्लाखयांबभूवुः / श्लाखयामासुः
मध्यम
श्लाखयाञ्चकर्थ / श्लाखयांचकर्थ / श्लाखयाम्बभूविथ / श्लाखयांबभूविथ / श्लाखयामासिथ
श्लाखयाञ्चक्रथुः / श्लाखयांचक्रथुः / श्लाखयाम्बभूवथुः / श्लाखयांबभूवथुः / श्लाखयामासथुः
श्लाखयाञ्चक्र / श्लाखयांचक्र / श्लाखयाम्बभूव / श्लाखयांबभूव / श्लाखयामास
उत्तम
श्लाखयाञ्चकर / श्लाखयांचकर / श्लाखयाञ्चकार / श्लाखयांचकार / श्लाखयाम्बभूव / श्लाखयांबभूव / श्लाखयामास
श्लाखयाञ्चकृव / श्लाखयांचकृव / श्लाखयाम्बभूविव / श्लाखयांबभूविव / श्लाखयामासिव
श्लाखयाञ्चकृम / श्लाखयांचकृम / श्लाखयाम्बभूविम / श्लाखयांबभूविम / श्लाखयामासिम