श्लाख् + णिच् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अश्लाखिष्यत / अश्लाखयिष्यत
अश्लाखिष्येताम् / अश्लाखयिष्येताम्
अश्लाखिष्यन्त / अश्लाखयिष्यन्त
मध्यम
अश्लाखिष्यथाः / अश्लाखयिष्यथाः
अश्लाखिष्येथाम् / अश्लाखयिष्येथाम्
अश्लाखिष्यध्वम् / अश्लाखयिष्यध्वम्
उत्तम
अश्लाखिष्ये / अश्लाखयिष्ये
अश्लाखिष्यावहि / अश्लाखयिष्यावहि
अश्लाखिष्यामहि / अश्लाखयिष्यामहि