बुङ्ग् + णिच् - बुगिँ - वर्जने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
बुङ्गयति
बुङ्गयते
बुङ्ग्यते
बुङ्गयाञ्चकार / बुङ्गयांचकार / बुङ्गयाम्बभूव / बुङ्गयांबभूव / बुङ्गयामास
बुङ्गयाञ्चक्रे / बुङ्गयांचक्रे / बुङ्गयाम्बभूव / बुङ्गयांबभूव / बुङ्गयामास
बुङ्गयाञ्चक्रे / बुङ्गयांचक्रे / बुङ्गयाम्बभूवे / बुङ्गयांबभूवे / बुङ्गयामाहे
बुङ्गयिता
बुङ्गयिता
बुङ्गिता / बुङ्गयिता
बुङ्गयिष्यति
बुङ्गयिष्यते
बुङ्गिष्यते / बुङ्गयिष्यते
बुङ्गयतात् / बुङ्गयताद् / बुङ्गयतु
बुङ्गयताम्
बुङ्ग्यताम्
अबुङ्गयत् / अबुङ्गयद्
अबुङ्गयत
अबुङ्ग्यत
बुङ्गयेत् / बुङ्गयेद्
बुङ्गयेत
बुङ्ग्येत
बुङ्ग्यात् / बुङ्ग्याद्
बुङ्गयिषीष्ट
बुङ्गिषीष्ट / बुङ्गयिषीष्ट
अबुबुङ्गत् / अबुबुङ्गद्
अबुबुङ्गत
अबुङ्गि
अबुङ्गयिष्यत् / अबुङ्गयिष्यद्
अबुङ्गयिष्यत
अबुङ्गिष्यत / अबुङ्गयिष्यत
प्रथम  द्विवचनम्
बुङ्गयतः
बुङ्गयेते
बुङ्ग्येते
बुङ्गयाञ्चक्रतुः / बुङ्गयांचक्रतुः / बुङ्गयाम्बभूवतुः / बुङ्गयांबभूवतुः / बुङ्गयामासतुः
बुङ्गयाञ्चक्राते / बुङ्गयांचक्राते / बुङ्गयाम्बभूवतुः / बुङ्गयांबभूवतुः / बुङ्गयामासतुः
बुङ्गयाञ्चक्राते / बुङ्गयांचक्राते / बुङ्गयाम्बभूवाते / बुङ्गयांबभूवाते / बुङ्गयामासाते
बुङ्गयितारौ
बुङ्गयितारौ
बुङ्गितारौ / बुङ्गयितारौ
बुङ्गयिष्यतः
बुङ्गयिष्येते
बुङ्गिष्येते / बुङ्गयिष्येते
बुङ्गयताम्
बुङ्गयेताम्
बुङ्ग्येताम्
अबुङ्गयताम्
अबुङ्गयेताम्
अबुङ्ग्येताम्
बुङ्गयेताम्
बुङ्गयेयाताम्
बुङ्ग्येयाताम्
बुङ्ग्यास्ताम्
बुङ्गयिषीयास्ताम्
बुङ्गिषीयास्ताम् / बुङ्गयिषीयास्ताम्
अबुबुङ्गताम्
अबुबुङ्गेताम्
अबुङ्गिषाताम् / अबुङ्गयिषाताम्
अबुङ्गयिष्यताम्
अबुङ्गयिष्येताम्
अबुङ्गिष्येताम् / अबुङ्गयिष्येताम्
प्रथम  बहुवचनम्
बुङ्गयन्ति
बुङ्गयन्ते
बुङ्ग्यन्ते
बुङ्गयाञ्चक्रुः / बुङ्गयांचक्रुः / बुङ्गयाम्बभूवुः / बुङ्गयांबभूवुः / बुङ्गयामासुः
बुङ्गयाञ्चक्रिरे / बुङ्गयांचक्रिरे / बुङ्गयाम्बभूवुः / बुङ्गयांबभूवुः / बुङ्गयामासुः
बुङ्गयाञ्चक्रिरे / बुङ्गयांचक्रिरे / बुङ्गयाम्बभूविरे / बुङ्गयांबभूविरे / बुङ्गयामासिरे
बुङ्गयितारः
बुङ्गयितारः
बुङ्गितारः / बुङ्गयितारः
बुङ्गयिष्यन्ति
बुङ्गयिष्यन्ते
बुङ्गिष्यन्ते / बुङ्गयिष्यन्ते
बुङ्गयन्तु
बुङ्गयन्ताम्
बुङ्ग्यन्ताम्
अबुङ्गयन्
अबुङ्गयन्त
अबुङ्ग्यन्त
बुङ्गयेयुः
बुङ्गयेरन्
बुङ्ग्येरन्
बुङ्ग्यासुः
बुङ्गयिषीरन्
बुङ्गिषीरन् / बुङ्गयिषीरन्
अबुबुङ्गन्
अबुबुङ्गन्त
अबुङ्गिषत / अबुङ्गयिषत
अबुङ्गयिष्यन्
अबुङ्गयिष्यन्त
अबुङ्गिष्यन्त / अबुङ्गयिष्यन्त
मध्यम  एकवचनम्
बुङ्गयसि
बुङ्गयसे
बुङ्ग्यसे
बुङ्गयाञ्चकर्थ / बुङ्गयांचकर्थ / बुङ्गयाम्बभूविथ / बुङ्गयांबभूविथ / बुङ्गयामासिथ
बुङ्गयाञ्चकृषे / बुङ्गयांचकृषे / बुङ्गयाम्बभूविथ / बुङ्गयांबभूविथ / बुङ्गयामासिथ
बुङ्गयाञ्चकृषे / बुङ्गयांचकृषे / बुङ्गयाम्बभूविषे / बुङ्गयांबभूविषे / बुङ्गयामासिषे
बुङ्गयितासि
बुङ्गयितासे
बुङ्गितासे / बुङ्गयितासे
बुङ्गयिष्यसि
बुङ्गयिष्यसे
बुङ्गिष्यसे / बुङ्गयिष्यसे
बुङ्गयतात् / बुङ्गयताद् / बुङ्गय
बुङ्गयस्व
बुङ्ग्यस्व
अबुङ्गयः
अबुङ्गयथाः
अबुङ्ग्यथाः
बुङ्गयेः
बुङ्गयेथाः
बुङ्ग्येथाः
बुङ्ग्याः
बुङ्गयिषीष्ठाः
बुङ्गिषीष्ठाः / बुङ्गयिषीष्ठाः
अबुबुङ्गः
अबुबुङ्गथाः
अबुङ्गिष्ठाः / अबुङ्गयिष्ठाः
अबुङ्गयिष्यः
अबुङ्गयिष्यथाः
अबुङ्गिष्यथाः / अबुङ्गयिष्यथाः
मध्यम  द्विवचनम्
बुङ्गयथः
बुङ्गयेथे
बुङ्ग्येथे
बुङ्गयाञ्चक्रथुः / बुङ्गयांचक्रथुः / बुङ्गयाम्बभूवथुः / बुङ्गयांबभूवथुः / बुङ्गयामासथुः
बुङ्गयाञ्चक्राथे / बुङ्गयांचक्राथे / बुङ्गयाम्बभूवथुः / बुङ्गयांबभूवथुः / बुङ्गयामासथुः
बुङ्गयाञ्चक्राथे / बुङ्गयांचक्राथे / बुङ्गयाम्बभूवाथे / बुङ्गयांबभूवाथे / बुङ्गयामासाथे
बुङ्गयितास्थः
बुङ्गयितासाथे
बुङ्गितासाथे / बुङ्गयितासाथे
बुङ्गयिष्यथः
बुङ्गयिष्येथे
बुङ्गिष्येथे / बुङ्गयिष्येथे
बुङ्गयतम्
बुङ्गयेथाम्
बुङ्ग्येथाम्
अबुङ्गयतम्
अबुङ्गयेथाम्
अबुङ्ग्येथाम्
बुङ्गयेतम्
बुङ्गयेयाथाम्
बुङ्ग्येयाथाम्
बुङ्ग्यास्तम्
बुङ्गयिषीयास्थाम्
बुङ्गिषीयास्थाम् / बुङ्गयिषीयास्थाम्
अबुबुङ्गतम्
अबुबुङ्गेथाम्
अबुङ्गिषाथाम् / अबुङ्गयिषाथाम्
अबुङ्गयिष्यतम्
अबुङ्गयिष्येथाम्
अबुङ्गिष्येथाम् / अबुङ्गयिष्येथाम्
मध्यम  बहुवचनम्
बुङ्गयथ
बुङ्गयध्वे
बुङ्ग्यध्वे
बुङ्गयाञ्चक्र / बुङ्गयांचक्र / बुङ्गयाम्बभूव / बुङ्गयांबभूव / बुङ्गयामास
बुङ्गयाञ्चकृढ्वे / बुङ्गयांचकृढ्वे / बुङ्गयाम्बभूव / बुङ्गयांबभूव / बुङ्गयामास
बुङ्गयाञ्चकृढ्वे / बुङ्गयांचकृढ्वे / बुङ्गयाम्बभूविध्वे / बुङ्गयांबभूविध्वे / बुङ्गयाम्बभूविढ्वे / बुङ्गयांबभूविढ्वे / बुङ्गयामासिध्वे
बुङ्गयितास्थ
बुङ्गयिताध्वे
बुङ्गिताध्वे / बुङ्गयिताध्वे
बुङ्गयिष्यथ
बुङ्गयिष्यध्वे
बुङ्गिष्यध्वे / बुङ्गयिष्यध्वे
बुङ्गयत
बुङ्गयध्वम्
बुङ्ग्यध्वम्
अबुङ्गयत
अबुङ्गयध्वम्
अबुङ्ग्यध्वम्
बुङ्गयेत
बुङ्गयेध्वम्
बुङ्ग्येध्वम्
बुङ्ग्यास्त
बुङ्गयिषीढ्वम् / बुङ्गयिषीध्वम्
बुङ्गिषीध्वम् / बुङ्गयिषीढ्वम् / बुङ्गयिषीध्वम्
अबुबुङ्गत
अबुबुङ्गध्वम्
अबुङ्गिढ्वम् / अबुङ्गयिढ्वम् / अबुङ्गयिध्वम्
अबुङ्गयिष्यत
अबुङ्गयिष्यध्वम्
अबुङ्गिष्यध्वम् / अबुङ्गयिष्यध्वम्
उत्तम  एकवचनम्
बुङ्गयामि
बुङ्गये
बुङ्ग्ये
बुङ्गयाञ्चकर / बुङ्गयांचकर / बुङ्गयाञ्चकार / बुङ्गयांचकार / बुङ्गयाम्बभूव / बुङ्गयांबभूव / बुङ्गयामास
बुङ्गयाञ्चक्रे / बुङ्गयांचक्रे / बुङ्गयाम्बभूव / बुङ्गयांबभूव / बुङ्गयामास
बुङ्गयाञ्चक्रे / बुङ्गयांचक्रे / बुङ्गयाम्बभूवे / बुङ्गयांबभूवे / बुङ्गयामाहे
बुङ्गयितास्मि
बुङ्गयिताहे
बुङ्गिताहे / बुङ्गयिताहे
बुङ्गयिष्यामि
बुङ्गयिष्ये
बुङ्गिष्ये / बुङ्गयिष्ये
बुङ्गयानि
बुङ्गयै
बुङ्ग्यै
अबुङ्गयम्
अबुङ्गये
अबुङ्ग्ये
बुङ्गयेयम्
बुङ्गयेय
बुङ्ग्येय
बुङ्ग्यासम्
बुङ्गयिषीय
बुङ्गिषीय / बुङ्गयिषीय
अबुबुङ्गम्
अबुबुङ्गे
अबुङ्गिषि / अबुङ्गयिषि
अबुङ्गयिष्यम्
अबुङ्गयिष्ये
अबुङ्गिष्ये / अबुङ्गयिष्ये
उत्तम  द्विवचनम्
बुङ्गयावः
बुङ्गयावहे
बुङ्ग्यावहे
बुङ्गयाञ्चकृव / बुङ्गयांचकृव / बुङ्गयाम्बभूविव / बुङ्गयांबभूविव / बुङ्गयामासिव
बुङ्गयाञ्चकृवहे / बुङ्गयांचकृवहे / बुङ्गयाम्बभूविव / बुङ्गयांबभूविव / बुङ्गयामासिव
बुङ्गयाञ्चकृवहे / बुङ्गयांचकृवहे / बुङ्गयाम्बभूविवहे / बुङ्गयांबभूविवहे / बुङ्गयामासिवहे
बुङ्गयितास्वः
बुङ्गयितास्वहे
बुङ्गितास्वहे / बुङ्गयितास्वहे
बुङ्गयिष्यावः
बुङ्गयिष्यावहे
बुङ्गिष्यावहे / बुङ्गयिष्यावहे
बुङ्गयाव
बुङ्गयावहै
बुङ्ग्यावहै
अबुङ्गयाव
अबुङ्गयावहि
अबुङ्ग्यावहि
बुङ्गयेव
बुङ्गयेवहि
बुङ्ग्येवहि
बुङ्ग्यास्व
बुङ्गयिषीवहि
बुङ्गिषीवहि / बुङ्गयिषीवहि
अबुबुङ्गाव
अबुबुङ्गावहि
अबुङ्गिष्वहि / अबुङ्गयिष्वहि
अबुङ्गयिष्याव
अबुङ्गयिष्यावहि
अबुङ्गिष्यावहि / अबुङ्गयिष्यावहि
उत्तम  बहुवचनम्
बुङ्गयामः
बुङ्गयामहे
बुङ्ग्यामहे
बुङ्गयाञ्चकृम / बुङ्गयांचकृम / बुङ्गयाम्बभूविम / बुङ्गयांबभूविम / बुङ्गयामासिम
बुङ्गयाञ्चकृमहे / बुङ्गयांचकृमहे / बुङ्गयाम्बभूविम / बुङ्गयांबभूविम / बुङ्गयामासिम
बुङ्गयाञ्चकृमहे / बुङ्गयांचकृमहे / बुङ्गयाम्बभूविमहे / बुङ्गयांबभूविमहे / बुङ्गयामासिमहे
बुङ्गयितास्मः
बुङ्गयितास्महे
बुङ्गितास्महे / बुङ्गयितास्महे
बुङ्गयिष्यामः
बुङ्गयिष्यामहे
बुङ्गिष्यामहे / बुङ्गयिष्यामहे
बुङ्गयाम
बुङ्गयामहै
बुङ्ग्यामहै
अबुङ्गयाम
अबुङ्गयामहि
अबुङ्ग्यामहि
बुङ्गयेम
बुङ्गयेमहि
बुङ्ग्येमहि
बुङ्ग्यास्म
बुङ्गयिषीमहि
बुङ्गिषीमहि / बुङ्गयिषीमहि
अबुबुङ्गाम
अबुबुङ्गामहि
अबुङ्गिष्महि / अबुङ्गयिष्महि
अबुङ्गयिष्याम
अबुङ्गयिष्यामहि
अबुङ्गिष्यामहि / अबुङ्गयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
बुङ्गयाञ्चकार / बुङ्गयांचकार / बुङ्गयाम्बभूव / बुङ्गयांबभूव / बुङ्गयामास
बुङ्गयाञ्चक्रे / बुङ्गयांचक्रे / बुङ्गयाम्बभूव / बुङ्गयांबभूव / बुङ्गयामास
बुङ्गयाञ्चक्रे / बुङ्गयांचक्रे / बुङ्गयाम्बभूवे / बुङ्गयांबभूवे / बुङ्गयामाहे
बुङ्गिता / बुङ्गयिता
बुङ्गिष्यते / बुङ्गयिष्यते
बुङ्गयतात् / बुङ्गयताद् / बुङ्गयतु
अबुङ्गयत् / अबुङ्गयद्
बुङ्ग्यात् / बुङ्ग्याद्
बुङ्गिषीष्ट / बुङ्गयिषीष्ट
अबुबुङ्गत् / अबुबुङ्गद्
अबुङ्गयिष्यत् / अबुङ्गयिष्यद्
अबुङ्गिष्यत / अबुङ्गयिष्यत
प्रथमा  द्विवचनम्
बुङ्गयाञ्चक्रतुः / बुङ्गयांचक्रतुः / बुङ्गयाम्बभूवतुः / बुङ्गयांबभूवतुः / बुङ्गयामासतुः
बुङ्गयाञ्चक्राते / बुङ्गयांचक्राते / बुङ्गयाम्बभूवतुः / बुङ्गयांबभूवतुः / बुङ्गयामासतुः
बुङ्गयाञ्चक्राते / बुङ्गयांचक्राते / बुङ्गयाम्बभूवाते / बुङ्गयांबभूवाते / बुङ्गयामासाते
बुङ्गितारौ / बुङ्गयितारौ
बुङ्गिष्येते / बुङ्गयिष्येते
बुङ्गिषीयास्ताम् / बुङ्गयिषीयास्ताम्
अबुङ्गिषाताम् / अबुङ्गयिषाताम्
अबुङ्गिष्येताम् / अबुङ्गयिष्येताम्
प्रथमा  बहुवचनम्
बुङ्गयाञ्चक्रुः / बुङ्गयांचक्रुः / बुङ्गयाम्बभूवुः / बुङ्गयांबभूवुः / बुङ्गयामासुः
बुङ्गयाञ्चक्रिरे / बुङ्गयांचक्रिरे / बुङ्गयाम्बभूवुः / बुङ्गयांबभूवुः / बुङ्गयामासुः
बुङ्गयाञ्चक्रिरे / बुङ्गयांचक्रिरे / बुङ्गयाम्बभूविरे / बुङ्गयांबभूविरे / बुङ्गयामासिरे
बुङ्गितारः / बुङ्गयितारः
बुङ्गिष्यन्ते / बुङ्गयिष्यन्ते
बुङ्गिषीरन् / बुङ्गयिषीरन्
अबुङ्गिषत / अबुङ्गयिषत
अबुङ्गिष्यन्त / अबुङ्गयिष्यन्त
मध्यम पुरुषः  एकवचनम्
बुङ्गयाञ्चकर्थ / बुङ्गयांचकर्थ / बुङ्गयाम्बभूविथ / बुङ्गयांबभूविथ / बुङ्गयामासिथ
बुङ्गयाञ्चकृषे / बुङ्गयांचकृषे / बुङ्गयाम्बभूविथ / बुङ्गयांबभूविथ / बुङ्गयामासिथ
बुङ्गयाञ्चकृषे / बुङ्गयांचकृषे / बुङ्गयाम्बभूविषे / बुङ्गयांबभूविषे / बुङ्गयामासिषे
बुङ्गितासे / बुङ्गयितासे
बुङ्गिष्यसे / बुङ्गयिष्यसे
बुङ्गयतात् / बुङ्गयताद् / बुङ्गय
बुङ्गिषीष्ठाः / बुङ्गयिषीष्ठाः
अबुङ्गिष्ठाः / अबुङ्गयिष्ठाः
अबुङ्गिष्यथाः / अबुङ्गयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
बुङ्गयाञ्चक्रथुः / बुङ्गयांचक्रथुः / बुङ्गयाम्बभूवथुः / बुङ्गयांबभूवथुः / बुङ्गयामासथुः
बुङ्गयाञ्चक्राथे / बुङ्गयांचक्राथे / बुङ्गयाम्बभूवथुः / बुङ्गयांबभूवथुः / बुङ्गयामासथुः
बुङ्गयाञ्चक्राथे / बुङ्गयांचक्राथे / बुङ्गयाम्बभूवाथे / बुङ्गयांबभूवाथे / बुङ्गयामासाथे
बुङ्गितासाथे / बुङ्गयितासाथे
बुङ्गिष्येथे / बुङ्गयिष्येथे
बुङ्गिषीयास्थाम् / बुङ्गयिषीयास्थाम्
अबुङ्गिषाथाम् / अबुङ्गयिषाथाम्
अबुङ्गिष्येथाम् / अबुङ्गयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
बुङ्गयाञ्चक्र / बुङ्गयांचक्र / बुङ्गयाम्बभूव / बुङ्गयांबभूव / बुङ्गयामास
बुङ्गयाञ्चकृढ्वे / बुङ्गयांचकृढ्वे / बुङ्गयाम्बभूव / बुङ्गयांबभूव / बुङ्गयामास
बुङ्गयाञ्चकृढ्वे / बुङ्गयांचकृढ्वे / बुङ्गयाम्बभूविध्वे / बुङ्गयांबभूविध्वे / बुङ्गयाम्बभूविढ्वे / बुङ्गयांबभूविढ्वे / बुङ्गयामासिध्वे
बुङ्गिताध्वे / बुङ्गयिताध्वे
बुङ्गिष्यध्वे / बुङ्गयिष्यध्वे
बुङ्गयिषीढ्वम् / बुङ्गयिषीध्वम्
बुङ्गिषीध्वम् / बुङ्गयिषीढ्वम् / बुङ्गयिषीध्वम्
अबुङ्गिढ्वम् / अबुङ्गयिढ्वम् / अबुङ्गयिध्वम्
अबुङ्गिष्यध्वम् / अबुङ्गयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
बुङ्गयाञ्चकर / बुङ्गयांचकर / बुङ्गयाञ्चकार / बुङ्गयांचकार / बुङ्गयाम्बभूव / बुङ्गयांबभूव / बुङ्गयामास
बुङ्गयाञ्चक्रे / बुङ्गयांचक्रे / बुङ्गयाम्बभूव / बुङ्गयांबभूव / बुङ्गयामास
बुङ्गयाञ्चक्रे / बुङ्गयांचक्रे / बुङ्गयाम्बभूवे / बुङ्गयांबभूवे / बुङ्गयामाहे
बुङ्गिताहे / बुङ्गयिताहे
बुङ्गिष्ये / बुङ्गयिष्ये
अबुङ्गिषि / अबुङ्गयिषि
अबुङ्गिष्ये / अबुङ्गयिष्ये
उत्तम पुरुषः  द्विवचनम्
बुङ्गयाञ्चकृव / बुङ्गयांचकृव / बुङ्गयाम्बभूविव / बुङ्गयांबभूविव / बुङ्गयामासिव
बुङ्गयाञ्चकृवहे / बुङ्गयांचकृवहे / बुङ्गयाम्बभूविव / बुङ्गयांबभूविव / बुङ्गयामासिव
बुङ्गयाञ्चकृवहे / बुङ्गयांचकृवहे / बुङ्गयाम्बभूविवहे / बुङ्गयांबभूविवहे / बुङ्गयामासिवहे
बुङ्गितास्वहे / बुङ्गयितास्वहे
बुङ्गिष्यावहे / बुङ्गयिष्यावहे
बुङ्गिषीवहि / बुङ्गयिषीवहि
अबुङ्गिष्वहि / अबुङ्गयिष्वहि
अबुङ्गिष्यावहि / अबुङ्गयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
बुङ्गयाञ्चकृम / बुङ्गयांचकृम / बुङ्गयाम्बभूविम / बुङ्गयांबभूविम / बुङ्गयामासिम
बुङ्गयाञ्चकृमहे / बुङ्गयांचकृमहे / बुङ्गयाम्बभूविम / बुङ्गयांबभूविम / बुङ्गयामासिम
बुङ्गयाञ्चकृमहे / बुङ्गयांचकृमहे / बुङ्गयाम्बभूविमहे / बुङ्गयांबभूविमहे / बुङ्गयामासिमहे
बुङ्गितास्महे / बुङ्गयितास्महे
बुङ्गिष्यामहे / बुङ्गयिष्यामहे
बुङ्गिषीमहि / बुङ्गयिषीमहि
अबुङ्गिष्महि / अबुङ्गयिष्महि
अबुङ्गिष्यामहि / अबुङ्गयिष्यामहि