बुङ्ग् + णिच् धातुरूपाणि - बुगिँ वर्जने - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अबुङ्गि
अबुङ्गिषाताम् / अबुङ्गयिषाताम्
अबुङ्गिषत / अबुङ्गयिषत
मध्यम
अबुङ्गिष्ठाः / अबुङ्गयिष्ठाः
अबुङ्गिषाथाम् / अबुङ्गयिषाथाम्
अबुङ्गिढ्वम् / अबुङ्गयिढ्वम् / अबुङ्गयिध्वम्
उत्तम
अबुङ्गिषि / अबुङ्गयिषि
अबुङ्गिष्वहि / अबुङ्गयिष्वहि
अबुङ्गिष्महि / अबुङ्गयिष्महि