बुङ्ग् + णिच् धातुरूपाणि - बुगिँ वर्जने - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बुङ्गयाञ्चक्रे / बुङ्गयांचक्रे / बुङ्गयाम्बभूव / बुङ्गयांबभूव / बुङ्गयामास
बुङ्गयाञ्चक्राते / बुङ्गयांचक्राते / बुङ्गयाम्बभूवतुः / बुङ्गयांबभूवतुः / बुङ्गयामासतुः
बुङ्गयाञ्चक्रिरे / बुङ्गयांचक्रिरे / बुङ्गयाम्बभूवुः / बुङ्गयांबभूवुः / बुङ्गयामासुः
मध्यम
बुङ्गयाञ्चकृषे / बुङ्गयांचकृषे / बुङ्गयाम्बभूविथ / बुङ्गयांबभूविथ / बुङ्गयामासिथ
बुङ्गयाञ्चक्राथे / बुङ्गयांचक्राथे / बुङ्गयाम्बभूवथुः / बुङ्गयांबभूवथुः / बुङ्गयामासथुः
बुङ्गयाञ्चकृढ्वे / बुङ्गयांचकृढ्वे / बुङ्गयाम्बभूव / बुङ्गयांबभूव / बुङ्गयामास
उत्तम
बुङ्गयाञ्चक्रे / बुङ्गयांचक्रे / बुङ्गयाम्बभूव / बुङ्गयांबभूव / बुङ्गयामास
बुङ्गयाञ्चकृवहे / बुङ्गयांचकृवहे / बुङ्गयाम्बभूविव / बुङ्गयांबभूविव / बुङ्गयामासिव
बुङ्गयाञ्चकृमहे / बुङ्गयांचकृमहे / बुङ्गयाम्बभूविम / बुङ्गयांबभूविम / बुङ्गयामासिम