बुङ्ग् + णिच् धातुरूपाणि - बुगिँ वर्जने - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बुङ्गयाञ्चक्रे / बुङ्गयांचक्रे / बुङ्गयाम्बभूवे / बुङ्गयांबभूवे / बुङ्गयामाहे
बुङ्गयाञ्चक्राते / बुङ्गयांचक्राते / बुङ्गयाम्बभूवाते / बुङ्गयांबभूवाते / बुङ्गयामासाते
बुङ्गयाञ्चक्रिरे / बुङ्गयांचक्रिरे / बुङ्गयाम्बभूविरे / बुङ्गयांबभूविरे / बुङ्गयामासिरे
मध्यम
बुङ्गयाञ्चकृषे / बुङ्गयांचकृषे / बुङ्गयाम्बभूविषे / बुङ्गयांबभूविषे / बुङ्गयामासिषे
बुङ्गयाञ्चक्राथे / बुङ्गयांचक्राथे / बुङ्गयाम्बभूवाथे / बुङ्गयांबभूवाथे / बुङ्गयामासाथे
बुङ्गयाञ्चकृढ्वे / बुङ्गयांचकृढ्वे / बुङ्गयाम्बभूविध्वे / बुङ्गयांबभूविध्वे / बुङ्गयाम्बभूविढ्वे / बुङ्गयांबभूविढ्वे / बुङ्गयामासिध्वे
उत्तम
बुङ्गयाञ्चक्रे / बुङ्गयांचक्रे / बुङ्गयाम्बभूवे / बुङ्गयांबभूवे / बुङ्गयामाहे
बुङ्गयाञ्चकृवहे / बुङ्गयांचकृवहे / बुङ्गयाम्बभूविवहे / बुङ्गयांबभूविवहे / बुङ्गयामासिवहे
बुङ्गयाञ्चकृमहे / बुङ्गयांचकृमहे / बुङ्गयाम्बभूविमहे / बुङ्गयांबभूविमहे / बुङ्गयामासिमहे