बुङ्ग् + णिच् धातुरूपाणि - बुगिँ वर्जने - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
बुङ्गिता / बुङ्गयिता
बुङ्गितारौ / बुङ्गयितारौ
बुङ्गितारः / बुङ्गयितारः
मध्यम
बुङ्गितासे / बुङ्गयितासे
बुङ्गितासाथे / बुङ्गयितासाथे
बुङ्गिताध्वे / बुङ्गयिताध्वे
उत्तम
बुङ्गिताहे / बुङ्गयिताहे
बुङ्गितास्वहे / बुङ्गयितास्वहे
बुङ्गितास्महे / बुङ्गयितास्महे