बुङ्ग् + णिच् धातुरूपाणि - बुगिँ वर्जने - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अबुङ्गयत् / अबुङ्गयद्
अबुङ्गयताम्
अबुङ्गयन्
मध्यम
अबुङ्गयः
अबुङ्गयतम्
अबुङ्गयत
उत्तम
अबुङ्गयम्
अबुङ्गयाव
अबुङ्गयाम