त्रख् + यङ्लुक् - त्रखँ - गत्यर्थः इत्यपि केचित् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
तात्रखीति / तात्रक्ति
तात्रख्यते
तात्रखाञ्चकार / तात्रखांचकार / तात्रखाम्बभूव / तात्रखांबभूव / तात्रखामास
तात्रखाञ्चक्रे / तात्रखांचक्रे / तात्रखाम्बभूवे / तात्रखांबभूवे / तात्रखामाहे
तात्रखिता
तात्रखिता
तात्रखिष्यति
तात्रखिष्यते
तात्रक्तात् / तात्रक्ताद् / तात्रखीतु / तात्रक्तु
तात्रख्यताम्
अतात्रखीत् / अतात्रखीद् / अतात्रक् / अतात्रग्
अतात्रख्यत
तात्रख्यात् / तात्रख्याद्
तात्रख्येत
तात्रख्यात् / तात्रख्याद्
तात्रखिषीष्ट
अतात्राखीत् / अतात्राखीद् / अतात्रखीत् / अतात्रखीद्
अतात्राखि
अतात्रखिष्यत् / अतात्रखिष्यद्
अतात्रखिष्यत
प्रथम  द्विवचनम्
तात्रक्तः
तात्रख्येते
तात्रखाञ्चक्रतुः / तात्रखांचक्रतुः / तात्रखाम्बभूवतुः / तात्रखांबभूवतुः / तात्रखामासतुः
तात्रखाञ्चक्राते / तात्रखांचक्राते / तात्रखाम्बभूवाते / तात्रखांबभूवाते / तात्रखामासाते
तात्रखितारौ
तात्रखितारौ
तात्रखिष्यतः
तात्रखिष्येते
तात्रक्ताम्
तात्रख्येताम्
अतात्रक्ताम्
अतात्रख्येताम्
तात्रख्याताम्
तात्रख्येयाताम्
तात्रख्यास्ताम्
तात्रखिषीयास्ताम्
अतात्राखिष्टाम् / अतात्रखिष्टाम्
अतात्रखिषाताम्
अतात्रखिष्यताम्
अतात्रखिष्येताम्
प्रथम  बहुवचनम्
तात्रखति
तात्रख्यन्ते
तात्रखाञ्चक्रुः / तात्रखांचक्रुः / तात्रखाम्बभूवुः / तात्रखांबभूवुः / तात्रखामासुः
तात्रखाञ्चक्रिरे / तात्रखांचक्रिरे / तात्रखाम्बभूविरे / तात्रखांबभूविरे / तात्रखामासिरे
तात्रखितारः
तात्रखितारः
तात्रखिष्यन्ति
तात्रखिष्यन्ते
तात्रखतु
तात्रख्यन्ताम्
अतात्रखुः
अतात्रख्यन्त
तात्रख्युः
तात्रख्येरन्
तात्रख्यासुः
तात्रखिषीरन्
अतात्राखिषुः / अतात्रखिषुः
अतात्रखिषत
अतात्रखिष्यन्
अतात्रखिष्यन्त
मध्यम  एकवचनम्
तात्रखीषि / तात्रक्षि
तात्रख्यसे
तात्रखाञ्चकर्थ / तात्रखांचकर्थ / तात्रखाम्बभूविथ / तात्रखांबभूविथ / तात्रखामासिथ
तात्रखाञ्चकृषे / तात्रखांचकृषे / तात्रखाम्बभूविषे / तात्रखांबभूविषे / तात्रखामासिषे
तात्रखितासि
तात्रखितासे
तात्रखिष्यसि
तात्रखिष्यसे
तात्रक्तात् / तात्रक्ताद् / तात्रग्धि
तात्रख्यस्व
अतात्रखीः / अतात्रक् / अतात्रग्
अतात्रख्यथाः
तात्रख्याः
तात्रख्येथाः
तात्रख्याः
तात्रखिषीष्ठाः
अतात्राखीः / अतात्रखीः
अतात्रखिष्ठाः
अतात्रखिष्यः
अतात्रखिष्यथाः
मध्यम  द्विवचनम्
तात्रक्थः
तात्रख्येथे
तात्रखाञ्चक्रथुः / तात्रखांचक्रथुः / तात्रखाम्बभूवथुः / तात्रखांबभूवथुः / तात्रखामासथुः
तात्रखाञ्चक्राथे / तात्रखांचक्राथे / तात्रखाम्बभूवाथे / तात्रखांबभूवाथे / तात्रखामासाथे
तात्रखितास्थः
तात्रखितासाथे
तात्रखिष्यथः
तात्रखिष्येथे
तात्रक्तम्
तात्रख्येथाम्
अतात्रक्तम्
अतात्रख्येथाम्
तात्रख्यातम्
तात्रख्येयाथाम्
तात्रख्यास्तम्
तात्रखिषीयास्थाम्
अतात्राखिष्टम् / अतात्रखिष्टम्
अतात्रखिषाथाम्
अतात्रखिष्यतम्
अतात्रखिष्येथाम्
मध्यम  बहुवचनम्
तात्रक्थ
तात्रख्यध्वे
तात्रखाञ्चक्र / तात्रखांचक्र / तात्रखाम्बभूव / तात्रखांबभूव / तात्रखामास
तात्रखाञ्चकृढ्वे / तात्रखांचकृढ्वे / तात्रखाम्बभूविध्वे / तात्रखांबभूविध्वे / तात्रखाम्बभूविढ्वे / तात्रखांबभूविढ्वे / तात्रखामासिध्वे
तात्रखितास्थ
तात्रखिताध्वे
तात्रखिष्यथ
तात्रखिष्यध्वे
तात्रक्त
तात्रख्यध्वम्
अतात्रक्त
अतात्रख्यध्वम्
तात्रख्यात
तात्रख्येध्वम्
तात्रख्यास्त
तात्रखिषीध्वम्
अतात्राखिष्ट / अतात्रखिष्ट
अतात्रखिढ्वम्
अतात्रखिष्यत
अतात्रखिष्यध्वम्
उत्तम  एकवचनम्
तात्रखीमि / तात्रख्मि
तात्रख्ये
तात्रखाञ्चकर / तात्रखांचकर / तात्रखाञ्चकार / तात्रखांचकार / तात्रखाम्बभूव / तात्रखांबभूव / तात्रखामास
तात्रखाञ्चक्रे / तात्रखांचक्रे / तात्रखाम्बभूवे / तात्रखांबभूवे / तात्रखामाहे
तात्रखितास्मि
तात्रखिताहे
तात्रखिष्यामि
तात्रखिष्ये
तात्रखाणि
तात्रख्यै
अतात्रखम्
अतात्रख्ये
तात्रख्याम्
तात्रख्येय
तात्रख्यासम्
तात्रखिषीय
अतात्राखिषम् / अतात्रखिषम्
अतात्रखिषि
अतात्रखिष्यम्
अतात्रखिष्ये
उत्तम  द्विवचनम्
तात्रख्वः
तात्रख्यावहे
तात्रखाञ्चकृव / तात्रखांचकृव / तात्रखाम्बभूविव / तात्रखांबभूविव / तात्रखामासिव
तात्रखाञ्चकृवहे / तात्रखांचकृवहे / तात्रखाम्बभूविवहे / तात्रखांबभूविवहे / तात्रखामासिवहे
तात्रखितास्वः
तात्रखितास्वहे
तात्रखिष्यावः
तात्रखिष्यावहे
तात्रखाव
तात्रख्यावहै
अतात्रख्व
अतात्रख्यावहि
तात्रख्याव
तात्रख्येवहि
तात्रख्यास्व
तात्रखिषीवहि
अतात्राखिष्व / अतात्रखिष्व
अतात्रखिष्वहि
अतात्रखिष्याव
अतात्रखिष्यावहि
उत्तम  बहुवचनम्
तात्रख्मः
तात्रख्यामहे
तात्रखाञ्चकृम / तात्रखांचकृम / तात्रखाम्बभूविम / तात्रखांबभूविम / तात्रखामासिम
तात्रखाञ्चकृमहे / तात्रखांचकृमहे / तात्रखाम्बभूविमहे / तात्रखांबभूविमहे / तात्रखामासिमहे
तात्रखितास्मः
तात्रखितास्महे
तात्रखिष्यामः
तात्रखिष्यामहे
तात्रखाम
तात्रख्यामहै
अतात्रख्म
अतात्रख्यामहि
तात्रख्याम
तात्रख्येमहि
तात्रख्यास्म
तात्रखिषीमहि
अतात्राखिष्म / अतात्रखिष्म
अतात्रखिष्महि
अतात्रखिष्याम
अतात्रखिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
तात्रखीति / तात्रक्ति
तात्रखाञ्चकार / तात्रखांचकार / तात्रखाम्बभूव / तात्रखांबभूव / तात्रखामास
तात्रखाञ्चक्रे / तात्रखांचक्रे / तात्रखाम्बभूवे / तात्रखांबभूवे / तात्रखामाहे
तात्रक्तात् / तात्रक्ताद् / तात्रखीतु / तात्रक्तु
अतात्रखीत् / अतात्रखीद् / अतात्रक् / अतात्रग्
तात्रख्यात् / तात्रख्याद्
तात्रख्यात् / तात्रख्याद्
अतात्राखीत् / अतात्राखीद् / अतात्रखीत् / अतात्रखीद्
अतात्रखिष्यत् / अतात्रखिष्यद्
प्रथमा  द्विवचनम्
तात्रखाञ्चक्रतुः / तात्रखांचक्रतुः / तात्रखाम्बभूवतुः / तात्रखांबभूवतुः / तात्रखामासतुः
तात्रखाञ्चक्राते / तात्रखांचक्राते / तात्रखाम्बभूवाते / तात्रखांबभूवाते / तात्रखामासाते
अतात्राखिष्टाम् / अतात्रखिष्टाम्
प्रथमा  बहुवचनम्
तात्रखाञ्चक्रुः / तात्रखांचक्रुः / तात्रखाम्बभूवुः / तात्रखांबभूवुः / तात्रखामासुः
तात्रखाञ्चक्रिरे / तात्रखांचक्रिरे / तात्रखाम्बभूविरे / तात्रखांबभूविरे / तात्रखामासिरे
अतात्राखिषुः / अतात्रखिषुः
मध्यम पुरुषः  एकवचनम्
तात्रखीषि / तात्रक्षि
तात्रखाञ्चकर्थ / तात्रखांचकर्थ / तात्रखाम्बभूविथ / तात्रखांबभूविथ / तात्रखामासिथ
तात्रखाञ्चकृषे / तात्रखांचकृषे / तात्रखाम्बभूविषे / तात्रखांबभूविषे / तात्रखामासिषे
तात्रक्तात् / तात्रक्ताद् / तात्रग्धि
अतात्रखीः / अतात्रक् / अतात्रग्
अतात्राखीः / अतात्रखीः
मध्यम पुरुषः  द्विवचनम्
तात्रखाञ्चक्रथुः / तात्रखांचक्रथुः / तात्रखाम्बभूवथुः / तात्रखांबभूवथुः / तात्रखामासथुः
तात्रखाञ्चक्राथे / तात्रखांचक्राथे / तात्रखाम्बभूवाथे / तात्रखांबभूवाथे / तात्रखामासाथे
अतात्राखिष्टम् / अतात्रखिष्टम्
मध्यम पुरुषः  बहुवचनम्
तात्रखाञ्चक्र / तात्रखांचक्र / तात्रखाम्बभूव / तात्रखांबभूव / तात्रखामास
तात्रखाञ्चकृढ्वे / तात्रखांचकृढ्वे / तात्रखाम्बभूविध्वे / तात्रखांबभूविध्वे / तात्रखाम्बभूविढ्वे / तात्रखांबभूविढ्वे / तात्रखामासिध्वे
अतात्राखिष्ट / अतात्रखिष्ट
उत्तम पुरुषः  एकवचनम्
तात्रखीमि / तात्रख्मि
तात्रखाञ्चकर / तात्रखांचकर / तात्रखाञ्चकार / तात्रखांचकार / तात्रखाम्बभूव / तात्रखांबभूव / तात्रखामास
तात्रखाञ्चक्रे / तात्रखांचक्रे / तात्रखाम्बभूवे / तात्रखांबभूवे / तात्रखामाहे
अतात्राखिषम् / अतात्रखिषम्
उत्तम पुरुषः  द्विवचनम्
तात्रखाञ्चकृव / तात्रखांचकृव / तात्रखाम्बभूविव / तात्रखांबभूविव / तात्रखामासिव
तात्रखाञ्चकृवहे / तात्रखांचकृवहे / तात्रखाम्बभूविवहे / तात्रखांबभूविवहे / तात्रखामासिवहे
अतात्राखिष्व / अतात्रखिष्व
उत्तम पुरुषः  बहुवचनम्
तात्रखाञ्चकृम / तात्रखांचकृम / तात्रखाम्बभूविम / तात्रखांबभूविम / तात्रखामासिम
तात्रखाञ्चकृमहे / तात्रखांचकृमहे / तात्रखाम्बभूविमहे / तात्रखांबभूविमहे / तात्रखामासिमहे
अतात्राखिष्म / अतात्रखिष्म