त्रख् + यङ्लुक् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तात्रक्तात् / तात्रक्ताद् / तात्रखीतु / तात्रक्तु
तात्रक्ताम्
तात्रखतु
मध्यम
तात्रक्तात् / तात्रक्ताद् / तात्रग्धि
तात्रक्तम्
तात्रक्त
उत्तम
तात्रखाणि
तात्रखाव
तात्रखाम