त्रख् + यङ्लुक् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतात्रखीत् / अतात्रखीद् / अतात्रक् / अतात्रग्
अतात्रक्ताम्
अतात्रखुः
मध्यम
अतात्रखीः / अतात्रक् / अतात्रग्
अतात्रक्तम्
अतात्रक्त
उत्तम
अतात्रखम्
अतात्रख्व
अतात्रख्म