त्रख् + यङ्लुक् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तात्रखिता
तात्रखितारौ
तात्रखितारः
मध्यम
तात्रखितासि
तात्रखितास्थः
तात्रखितास्थ
उत्तम
तात्रखितास्मि
तात्रखितास्वः
तात्रखितास्मः