त्रख् + यङ्लुक् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तात्रखाञ्चकार / तात्रखांचकार / तात्रखाम्बभूव / तात्रखांबभूव / तात्रखामास
तात्रखाञ्चक्रतुः / तात्रखांचक्रतुः / तात्रखाम्बभूवतुः / तात्रखांबभूवतुः / तात्रखामासतुः
तात्रखाञ्चक्रुः / तात्रखांचक्रुः / तात्रखाम्बभूवुः / तात्रखांबभूवुः / तात्रखामासुः
मध्यम
तात्रखाञ्चकर्थ / तात्रखांचकर्थ / तात्रखाम्बभूविथ / तात्रखांबभूविथ / तात्रखामासिथ
तात्रखाञ्चक्रथुः / तात्रखांचक्रथुः / तात्रखाम्बभूवथुः / तात्रखांबभूवथुः / तात्रखामासथुः
तात्रखाञ्चक्र / तात्रखांचक्र / तात्रखाम्बभूव / तात्रखांबभूव / तात्रखामास
उत्तम
तात्रखाञ्चकर / तात्रखांचकर / तात्रखाञ्चकार / तात्रखांचकार / तात्रखाम्बभूव / तात्रखांबभूव / तात्रखामास
तात्रखाञ्चकृव / तात्रखांचकृव / तात्रखाम्बभूविव / तात्रखांबभूविव / तात्रखामासिव
तात्रखाञ्चकृम / तात्रखांचकृम / तात्रखाम्बभूविम / तात्रखांबभूविम / तात्रखामासिम