त्रख् + यङ्लुक् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तात्रखाञ्चक्रे / तात्रखांचक्रे / तात्रखाम्बभूवे / तात्रखांबभूवे / तात्रखामाहे
तात्रखाञ्चक्राते / तात्रखांचक्राते / तात्रखाम्बभूवाते / तात्रखांबभूवाते / तात्रखामासाते
तात्रखाञ्चक्रिरे / तात्रखांचक्रिरे / तात्रखाम्बभूविरे / तात्रखांबभूविरे / तात्रखामासिरे
मध्यम
तात्रखाञ्चकृषे / तात्रखांचकृषे / तात्रखाम्बभूविषे / तात्रखांबभूविषे / तात्रखामासिषे
तात्रखाञ्चक्राथे / तात्रखांचक्राथे / तात्रखाम्बभूवाथे / तात्रखांबभूवाथे / तात्रखामासाथे
तात्रखाञ्चकृढ्वे / तात्रखांचकृढ्वे / तात्रखाम्बभूविध्वे / तात्रखांबभूविध्वे / तात्रखाम्बभूविढ्वे / तात्रखांबभूविढ्वे / तात्रखामासिध्वे
उत्तम
तात्रखाञ्चक्रे / तात्रखांचक्रे / तात्रखाम्बभूवे / तात्रखांबभूवे / तात्रखामाहे
तात्रखाञ्चकृवहे / तात्रखांचकृवहे / तात्रखाम्बभूविवहे / तात्रखांबभूविवहे / तात्रखामासिवहे
तात्रखाञ्चकृमहे / तात्रखांचकृमहे / तात्रखाम्बभूविमहे / तात्रखांबभूविमहे / तात्रखामासिमहे